SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यन्त्रराजो शेवं खरामै 30 गुणितं विभक्त कोटिज्यया प्राप्तमिदं लवादि / केन्द्रं भवकस्य भवेदवश्य तदन्ततो व्यासहसंभ्रमः स्यात् / 64 एषां व्याख्या परमापमांगाना 23635 या नरभागमो. की कोटिज्या सा तस्यै व नरस्य कोटेरुकमज्या संगुण्य अन्त्यज्यया 3600 युनथा परमापमज्यया भज्यने तब्ध - वादिकं कोटिज्यया मिश्रितमहातं हिस्थाप्यं एकत्र चिंशता संगुण्ड पूर्वोतया कोटिया भर तय सवादिक व्यासाई भचक्रे भवति। ततश्वी रितं पूर्वदले कोटिज्यात पातिते तच्छेषं चिता हत्वा पूर्वोक्तकोटिश्यया भज्यते ततो लब लादिकं भसकस्य केन्द्रं भवति। एलेन भय के. न्ट्रांशप्रमाणेन यन्त्र मध्यासौम्ये याम्ये च पक्षे चिकत्वा तदुपरि व्यासाईत भाम्यम् / अवोदाहरणम् / परमापमांशाः 23 / 35 एते भवतेनुप्रता: कोटिभागाः स्यु : 66 / 25 अतः प्राग्वकमन्या 3258 / 12 तथा कोटिभागानामुना मश्या 2158 / 45 अनया कोटिकामव्यागुणिता जाता 7125457 / 12 एषा परमापक्रमज्यवा 144015 सहिता अन्यन्यथा 5040 / 15 भज्यते नग्धाः 1413 / 42 एते कोटिज्यायां विम्यन्ते जाताः 4912154 एते क्रय विधा we - - - 04 For Private And Personal Use Only
SR No.020948
Book TitleYantrarajo
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy