SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलयेन्दुसूरिकतटीकासहितः। 115 क्रमेण स्थापित शेष यामत्रयं लग्नानि नक्षवाणामुनतभागाच गणक खधिया विचार्याः / अथ रविसष्टीकरणमा ह। मध्योन्नतांशास्तषनस्य विद्ध्वा ते मध्यरेखोपरि चिन्तनीयाः / सम्यक्तदूर्ध्व स्थितमांशको यः सं सायनार्कश्च सदा स्फुटः स्यात् // 24 // प्रस्य व्याख्या रवमध्याहसम्बन्धित उन्नतांशान् यन्त्रण विध्वा मध्यापरेखेपरि संन्प्रमितावताशेषु चिन्हे लते भचप्रधाम्यमाणे यो राशिभागस्तव निविशति सस्मिन्दिने तदंशः सायनार्कस्य स्फुटो भवति। पत्रोदाहरणम् / इष्टदिने मध्याह्नसमये यन्त्रेण मध्यासमयस्यावतायाः प्राप्ताः 68 सत्र मध्याहरेखोपरि चिन्हे ते तदनुभचक्रे भ्राम्यमा तदुपरि मेषराशि दर्थोशः सायना लग्नः / अतो ज्ञातमिष्टदिने रविषादय भारी सायनी वर्तते अयनांशैविहीनो निरयषा भवति / अथ धिष्ण्यशेषग्रहाणां स्पष्टीकरणमाह / राचौ खमध्यस्थितभप्रहाणां परोन्नतांशाव्यधचिन्हनाभ्याम् / मध्यस्थरेखोपरि भांशका ये For Private And Personal Use Only
SR No.020948
Book TitleYantrarajo
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy