SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिभावोधकम् / वृत्तस्य ध्यान कगसंशेन समः / श्रय भकग सूची पतघट, जतखट धरातमाभ्यां छेदिता ये अकगधरातले सम्ब रूप घतचट भरातलं प्राधारधरातलस्य समानान्तरं तदा तयोर्योगरेखा सदट अकग धरातले सम्बो भविष्यति (1 प.चे १८)तदट रेखा अग घरातले दविन्दुगता करप्या तदा/ट*च दड = /तदज = .:. जड एकैव सरता तत्रैव इन अपि एव सरलरखा / वतपर ऐदनरूपं तु वृत्तमेव यतस्तदरातसमाधारधरातल समानातरं न वद x पद तद अथ यदि जटरत छेदनाम च वृत्तं स्यात् तदा पूर्ववत् 16 जद - तद 2 रेखागचितस्य वतीयाध्यायेन, ततः रद र बद = घर 4 चद प्राभ्यां 9=19 अथवा = चिदम सत्तः षष्ठा. ध्यायेन रेखागणितस्य, घडत्रिभुजे चदज विभु चमिधः सजातीयं तेन घिद : अचद परन्तु कग, पच रेले मिधः समानान्सरे सत: Lघडद - प्रगक / एलेन पाधारवत्तस्य दलं करोति बहरातलं शीर्षगतं च सूच्याः / mew For Private And Personal Use Only
SR No.020948
Book TitleYantrarajo
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy