Book Title: Yogshastram
Author(s): Hemchandracharya,
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
बहुविविहरूवरूवगविचित्तविच्छित्तिभत्तिसयकलिया। पत्तेयं जिणभवणा तोरणज्झयमंगलाइजुभा ॥१२॥ देवासुरनागसुवमनामगा नामसमसुरारक्खा । दारा सोलट्ठद्दुच्चपिहुपवेसा य चउरेसु ॥ १३ ॥ पइदारं कलसाईमुहमंडवपेच्छमंडवक्खाडा । मणिपीढयभपडिमाचिइतरुज्झयपुक्खरणिो अ॥ १४ ॥ अट्ठच्चसोलसाययपिहुला मणिपीढिया जिणहरंतो । तदुवरि देवच्छंदा रयणमया साहियपमाणा ॥ १५ ।। तत्थुसभवद्धमाणयचंदाणणवारिसेणनामाणं । सासयजिणपडिमाणं पलिअंकनिसम्ममट्ठसयं ॥ १६ ॥ पइपडिम पुरो दो दो नागपडिमजक्खभूयकुंडधरा । दुहरो दो चमरधरा पिढे छत्तधरपडिमेगा ।। १७ ॥
तह घंटाचंदणघडभिंगारायरिसयाइसुपइट्ठा । पुप्फाइणेगचंगेरिपडलछत्तासणाइ इह ॥ १८ ॥ (१) बहुविविधरूपरूपकविचित्रविच्छित्तिभक्तिशतकलितानि । प्रत्येकं जिनभवनानि तोरणध्वजमङ्गलादियुतानि ॥ १२ ॥
देवासुरनागसुपर्णनामकानि नामसमसुरारक्ष्याणि । द्वाराणि षोडशाष्टाष्टोच्चष्टथुप्रवेशानि च चतुर्पु ( भवनेषु ) ॥ १३ ॥ प्रतिहारं कलशादिमुखमण्डपप्रेक्षामण्डपाक्षाटकाः । मणिपीठस्तूपप्रतिमाचैत्यतरुध्वजपुष्करिण्यश्च ॥ १४ ॥ अष्टोच्चा षोडशायतप्टथुला मणिपीठिका जिनगृहान्तः । तदुपरि देवच्छन्दा रत्नमयाः साधिकप्रमाणाः ॥ १५॥ तत्र ऋषभवर्धमानकचन्द्राननवारिषेणनाम्नाम् । शाश्वतजिनप्रतिमानां पल्यङ्कनिषण्णमष्टशतम् (१०८)॥ १६ ॥ प्रतिप्रतिमं पुरो द्वे द्वे नागप्रतिमायक्षभूतकुण्डधराः । उभयतो द्वे चामरधरे पृष्ठे छत्रधरप्रतिमैका ॥ १७ ॥ तथा घण्टाचन्दनघटभृङ्गारादर्शकादिसुप्रतिष्ठाः । पुष्पाद्यनेकचङ्गेरीपटलच्छवासनादि इह ॥ १८ ॥
in Education
For Personal
Private Use Only

Page Navigation
1 ... 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786