Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 745
________________ | वहन्तींनासिकांवामां दक्षिणां वाऽभिसंस्थितः । पृच्छेद्यदि तदा पुत्रो रिक्तायां तुसुता भवेत् ॥ सुषुम्णावाहभागे द्वौ शिशू रिक्ते नपुंसकम्। सक्रान्तौ गर्भहानिः स्यात् समे क्षेममसंशयम् २४६ स्पष्टौ ॥ २४५-२४६ ॥ मतान्तरमाहचन्द्रे स्त्री पुरुषः सूर्ये मध्यभागे नपुंसकम्। प्रश्नकाले तु विज्ञेयमिति कैश्चिन्निगद्यते ॥२४७॥ ___ स्पष्टः ।। २४७ ॥ पवननिश्चयोपायमाहयदा न ज्ञायते सम्यक् पवनः संचरन्नपि। पीतश्वेतारुणश्यामैनिश्चेतव्यः स बिन्दुभिः॥४८॥ ___ स्पष्टः ॥ २४८ ॥ बिन्दुनिरीक्षणोपायं श्लोकद्वयेनाहअङ्गुष्ठाभ्यां श्रुती मध्याङ्गुलीभ्यां नासिकापुटे। अन्त्योपान्त्याङ्गुलीभिश्च पिधाय वदनाम्बुजम्॥ कोणावक्ष्णोनिपीड्याद्याङ्गलीभ्यां श्वासरोधतः। यथावर्णं निरीक्षेत बिन्दुमव्यग्रमानसः।२५०। स्पष्टौ ॥ २४६-२५० ॥ बिन्दुज्ञानात् पवननिश्चयमाहपीतेन बिन्दुना भौमं सितेन वरुणं पुनः । कृष्णेन पवनं विन्द्यादरुणेन हुताशनम् ॥२५१॥ __ स्पष्टः ॥ २५१ ॥ अनभिमतां नाडी निषेधुमुपायमाहनिरुरुत्सेद्वहन्तीं यां वामां वा दक्षिणामथातदङ्गं पीडयेत्सद्यो यथा नाडीतरा वहेत्॥२५२॥ JanEducation For Personal & Private Use Only

Loading...

Page Navigation
1 ... 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786