Book Title: Yogshastram
Author(s): Hemchandracharya,
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
स्पष्टः ॥ ३ ॥ तात्पर्यमाहसोऽयं समरसीभावस्तदेकीकरणं मतम् । आत्मा यदपृथक्त्वेन लीयते परमात्मनि ॥ ४ ॥
स्पष्टः ॥ ४ ॥ ऐदम्पर्यमुपदिशतिअसक्ष्यं लक्ष्यसंबन्धात् स्थूलात्सूक्ष्म विचिन्तयेत्।सालम्बाञ्च निरालम्बंतत्त्ववित्तत्त्वमंजसा। ___ स्पष्टः ॥ ५॥ पिण्डस्थादिरूपं चतुर्विधं ध्येयमुपसंहरतिएवं चतुर्विधध्यानामृतमग्नं मुनेर्मनः । साक्षात्कृतजगत्तत्त्वं विधत्ते शुद्धिमात्मनः ॥६॥ ____ स्पष्टः ॥ ६॥ पिण्डस्थादिक्रमेण चतुर्विधं ध्येयमभिधाय प्रकारान्तरेण तस्य चातुर्विध्यमाह| आज्ञापायविपाकानां संस्थानस्य च चिन्तनात्। इत्थं वा ध्येयभेदेन धन्यं ध्यानं चतुर्विधम् ॥७॥
ध्येयभेदाचातुर्विध्यं ध्यानस्य ॥ ७ ॥ श्रथाज्ञाध्यानमाहअाज्ञां यत्र पुरस्कृत्य सर्वज्ञानामवाधिताम् । तत्त्वतश्चिन्तयेदस्तिदाज्ञाध्यानमुच्यते ॥८॥
आज्ञाऽऽप्सरचनं प्रवचनमिति यावत् । अबाधितां प्रमाणान्तरैः परस्परविरोधेन च तत्वत इति परमार्थवृत्या, अर्थान् पदार्थान् जीवादीन चिन्तयेत् ॥ ॥ प्राज्ञाया अबाधितत्वं भावयति
Jain Education inter
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786