Book Title: Yogshastram
Author(s): Hemchandracharya,
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
8-08-08-*-*-*+++++
Jain Education Interr
ततो विवेकमाश्रित्य विरज्याशेषभोगतः । ध्यानेन ध्वंस्तकर्माणः प्रयान्ति पदमव्ययम् ॥२४॥
स्पष्टाः ॥ १८-२४ ॥
इति परमार्हतश्रीकुमारपाल भूपालशुश्रूषिते आचार्यश्रीहेम चन्द्रविरचितेऽध्यात्मोपनिषन्नान संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं दशमप्रकाशविवरणम् ॥ १० ॥
अथैकादशः प्रकाशः ॥ ११ ॥
अर्ह ॥ धर्मध्यानमुपसंहरन् शुक्लध्यानं प्रस्तौति — स्वर्गापवर्गहेतुर्धर्मध्यानमिति कीर्तितं तावत् । श्रपवर्गेकनिदानं शुक्लमतः कीर्त्यते ध्यानम् ॥१॥ धर्मध्यानस्यापवर्गहेतुत्वं पारम्पर्येण, अपवर्गस्यैकमसाधारणं निदानं कारणं शुक्लध्यानम्, इदं चोत्तरशुक्लध्यानद्वयापेक्षया द्रष्टव्यम् । श्राद्ययोस्तु शुक्लध्यानभेदयोरनुत्तरविमानगमननिबन्धनताऽप्यस्ति । यदाह— 'होंति सुहासवसंवरविणिजरामरसुहाई विउलाई । झाणवरस्स फलाई सुहाणुबन्धीणि धम्मस्स ॥ १ ॥ (१) भवन्ति शुभाश्रवसंवरविनिर्जरामरसुखानि विपुलानि । ध्यानवरस्य फलानि शुभानुबन्धीनि धर्म्यस्य ॥ १ ॥
For Personal & Private Use Only
.., (.)
www.jainelibrary.org

Page Navigation
1 ... 775 776 777 778 779 780 781 782 783 784 785 786