Book Title: Yogshastram
Author(s): Hemchandracharya,
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
योगशास्त्रम्
| प्रकाशः।
॥३७६॥
चतुर्विधस्य धर्मध्यानस्य फलमाहअस्मिन्नितान्तवैराग्यव्यतिषङ्गतरङ्गिते । जायते देहिनां सौख्यं स्वसंवेद्यमतीन्द्रियम् ॥१७॥
स्पष्टः । उक्तं च
अलौन्यमारोग्यमनिष्ठुरत्वं, गन्धः शुभो मूत्रपुरीषमन्पम् । कान्तिः प्रसादः स्वरसौम्यता च, योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥ १॥ १७॥
प्रामुष्मिकं फलं श्लोकचतुष्टयेनाहत्यक्तसङ्गास्तनुं त्यक्त्वा धर्मध्यानेन योगिनः। प्रैवेयकादिस्वर्गेषु भवन्ति त्रिदशोत्तमाः॥१८॥ महामहिमसौभाग्यं शरच्चन्द्रनिभप्रभम् । प्राप्नुवन्ति वपुस्तत्र स्रग्भूषाम्बरभूषितम् ॥१९॥ विशिष्टवीर्यबोधाढ्यं कामार्तिज्वरवर्जितम् । निरन्तरायं सेवन्ते सुखं चानुपमं चिरम् ॥२०॥ इच्छासंपन्नसर्वार्थमनोहारि सुखामृतम् । निर्विघ्नमुपभुञ्जाना गतं जन्म न जानते ॥ २१ ॥ दिव्यभोगावसाने च च्युत्वा त्रिदिवतस्ततः । उत्तमेन शरीरेणावतरन्ति महीतले ॥२२॥ || दिव्यवंशे समुत्पन्ना नित्योत्सवमनोरमान् । भुञ्जते विविधान् भोगानखण्डितमनोरथाः॥२३॥ ॥ ३७६ ॥
in Education
For Personel Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 774 775 776 777 778 779 780 781 782 783 784 785 786