Book Title: Yogshastram
Author(s): Hemchandracharya,
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
भवति ह्यस्य भवोपग्राहिकर्मनिर्जरा । अथवा शब्दार्थबहुत्वाध्यानं, यथा हरिशब्दस्यार्कमर्कटादयो बहवोऽर्थाः, एवं ध्यानशब्दस्यापि, तथाहि-ध्य चिन्तायां, ध्य काययोगनिरोधे, ध्यें अयोगित्वेऽपि । वदन्ति हि
निपाताश्चोपसर्गाश्च धातवश्चेति ते त्रयः । अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ॥ १॥ इति । जिनागमाद्वाऽयोगिनोऽपि ध्यानं । यदाह
आगमश्चोपपत्तिश्च संपूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥१॥ इति ॥ १२ ॥ उक्तमपि शुक्लध्यानचतुष्टयं प्रपञ्चयतिआयेश्रुतावलम्बनपूर्वे पूर्वश्रुतार्थसंबन्धात्। पूर्वधराणां छद्मस्थयोगिनां प्रायशो ध्याने ॥१३॥ ___ प्रायश इत्यपूर्वधराणामपि माषतुषमरुदेव्यादीनां शुक्लध्यानसद्भावादित्युक्तप्रायम् ॥ १३॥ तथा| सकलालम्बनविरहप्रथिते द्वे त्वन्तिमे समुद्दिष्टे । निर्मलकेवलदृष्टिज्ञानानां क्षीणदोषाणाम् ॥१४॥ ___ स्पष्टः ॥ १४ ॥
तथातत्र श्रुताद्गहीत्वेकमर्थमर्थाद्वजेच्छब्दम्। शब्दात् पुनरप्यर्थं योगायोगान्तरं च सुधीः॥१५॥ संक्रामत्यविलम्बितमर्थप्रभृतिषु यथा किल ध्यानी।व्यावर्तते स्वयमसौ पुनरपि तेन प्रकारेण ।१६।।
Lain Education inter
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 781 782 783 784 785 786