Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 779
________________ 010 (1)+++++******+++ Jain Education Intern नवच्छित्त्याम्नायः समागतोऽस्येति कीर्त्यतेऽस्माभिः । दुष्कर मप्याधुनिकैः शुक्लध्यानं यथाशास्त्रम् ॥ ४ ॥ यद्यप्यैयुगीनानां न शुक्लध्यानेऽधिकारस्तथापि संप्रदायाविच्छेदार्थं तदुपदेश इत्यर्थः ॥ ४ ॥ शुक्लध्यानस्य भेदानाह - ज्ञेयं नानात्वश्रुतविचारमै क्यश्रुताविचारं च । सूक्ष्मक्रियमुत्सन्नक्रियमिति भेदैश्चतुर्धा तत् ॥ ५॥ नानात्वं पृथक्त्वं श्रुतं वित्तर्कः विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः इति पृथक्त्ववितर्क सविचारं प्रथमम् । ऐक्यमपृथक्त्वं एकत्ववितर्कमविचारं च द्वितीयम् । सूक्ष्मक्रियमप्रतिपातीति तृतीयम् । उत्सन्नक्रियमनिवर्तीति चतुर्थम् । एवं चतुर्विधं शुक्लध्यानम् ॥ ५ ॥ अथाद्यभेदं व्याचष्टेएकत्र पर्ययाणां विविधन यानुसरणं श्रुताद्रव्ये । श्रर्थव्य अनयोगान्तरेषु संक्रमणयुक्त माद्यं तत् ॥ एकस्मिन् परमाण्वाद द्रव्ये पर्यायाणामुत्पादस्थितिभङ्गमूर्त्तत्वामूर्त्तत्वादीनां विविधनयैर्द्रव्यार्थिक पर्यायार्थिकादिभिर्यदनुसरणमनुचिन्तनं, श्रुतात् पूर्वविदां पूर्वगतश्रुतानुसारेण, इतरेषां त्वन्यथा, तदाद्यं शुक् संबन्धः । कथंभूतं ? अर्थव्यञ्जनयोगान्तरेषु संक्रमणयुक्तं, अर्थो द्रव्यं तस्माद्व्यञ्जने शब्दे शब्दाच्चार्थे संक्रमणं, योगायोगान्तरसंक्रमणं तु मनोयोगात् काययोगे वा वाग्योगे वा संक्रान्तिः एवं काययोगान्मनोयोगे वाग्योगे वा, वायोगान्मनोयोगे काययोगे वा संक्रमणं, तेन युक्तं । यदाहु: 1 For Personal & Private Use Only BOK++******++++ www.jainelibrary.org

Loading...

Page Navigation
1 ... 777 778 779 780 781 782 783 784 785 786