Book Title: Yogshastram
Author(s): Hemchandracharya,
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
स्पष्टः । अत्रान्तरश्लोकाः
अस्पृष्टजिनमार्गाणामविज्ञातपरात्मनाम् । अपरामृष्टयतीनामपायाः स्युः सहस्रशः॥ १ ॥ मायामोहान्धतमसविवशीकृतचेतसा । कि किनाकारि कलुषं कस्कोऽपायोऽप्यवापि न ॥२॥ यद्यदुःखं नारकेषु तिर्यक्षु मनुजेषु च । मया प्रापि प्रमादोऽयं ममैव हि विचेतसः ॥३॥ प्राप्यापि परमां बोधि मनोवाकायकर्मजैः । दुश्चेष्टितैर्मयैवायं शिरसि ज्वालितोऽनलः॥४॥ खाधीने मुक्तिमार्गेऽपि कुमार्गपरिमार्गणैः । अहो आत्मंस्त्वयैवैष स्वात्माऽपायेषु पातितः ॥५॥ यथा प्राप्तेऽपि सौराज्ये भिक्षां भ्राम्यति बालिशः । प्रात्मायत्ते तथा मोक्षे भवाय भ्रान्तवानसि ॥ ६ ॥ इत्यात्मनः परेषां च ध्यात्वाऽपायपरंपराम् । अपायविचयं ध्यानमधिकुर्वीत योगवित् ॥७॥११॥
अथ विपाकविचयमाहप्रतिक्षणसमुद्भूतो यत्र कर्मफलोदयः । चिन्त्यते चित्ररूपः स विपाकविचयो मतः ॥१२॥ ___स्पष्टः ॥ १२ ॥ एतदेव भावयतिया संपदाऽर्हतो या च विपदा नारकात्मनः। एकातपत्रता तत्र पुण्यापुण्यस्य कर्मणः॥१३॥
श्रा अर्हतः आ नारकात्मन इति चाभिव्याप्तौ पञ्चमी शेषं स्पष्टम् । अत्रान्तरश्लोकाः
विपाकः फलमाम्नातः कर्मणां स शुभाशुभः । द्रव्यक्षेत्रादिसामग्र्या चित्ररूपोऽनुभूयते ॥१॥ शुभस्तत्राङ्गनामाल्यखाद्यादिद्रव्यभोगतः। अशुभस्त्वहिशस्त्राग्निविषादिभ्योऽनुभूयते ॥२॥ क्षेत्रे सौधविमानोपवनादौ वसना
Jain Education inteman
For Personal & Private Use Only
www.ninelibrary.org

Page Navigation
1 ... 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786