SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ स्पष्टः । अत्रान्तरश्लोकाः अस्पृष्टजिनमार्गाणामविज्ञातपरात्मनाम् । अपरामृष्टयतीनामपायाः स्युः सहस्रशः॥ १ ॥ मायामोहान्धतमसविवशीकृतचेतसा । कि किनाकारि कलुषं कस्कोऽपायोऽप्यवापि न ॥२॥ यद्यदुःखं नारकेषु तिर्यक्षु मनुजेषु च । मया प्रापि प्रमादोऽयं ममैव हि विचेतसः ॥३॥ प्राप्यापि परमां बोधि मनोवाकायकर्मजैः । दुश्चेष्टितैर्मयैवायं शिरसि ज्वालितोऽनलः॥४॥ खाधीने मुक्तिमार्गेऽपि कुमार्गपरिमार्गणैः । अहो आत्मंस्त्वयैवैष स्वात्माऽपायेषु पातितः ॥५॥ यथा प्राप्तेऽपि सौराज्ये भिक्षां भ्राम्यति बालिशः । प्रात्मायत्ते तथा मोक्षे भवाय भ्रान्तवानसि ॥ ६ ॥ इत्यात्मनः परेषां च ध्यात्वाऽपायपरंपराम् । अपायविचयं ध्यानमधिकुर्वीत योगवित् ॥७॥११॥ अथ विपाकविचयमाहप्रतिक्षणसमुद्भूतो यत्र कर्मफलोदयः । चिन्त्यते चित्ररूपः स विपाकविचयो मतः ॥१२॥ ___स्पष्टः ॥ १२ ॥ एतदेव भावयतिया संपदाऽर्हतो या च विपदा नारकात्मनः। एकातपत्रता तत्र पुण्यापुण्यस्य कर्मणः॥१३॥ श्रा अर्हतः आ नारकात्मन इति चाभिव्याप्तौ पञ्चमी शेषं स्पष्टम् । अत्रान्तरश्लोकाः विपाकः फलमाम्नातः कर्मणां स शुभाशुभः । द्रव्यक्षेत्रादिसामग्र्या चित्ररूपोऽनुभूयते ॥१॥ शुभस्तत्राङ्गनामाल्यखाद्यादिद्रव्यभोगतः। अशुभस्त्वहिशस्त्राग्निविषादिभ्योऽनुभूयते ॥२॥ क्षेत्रे सौधविमानोपवनादौ वसना Jain Education inteman For Personal & Private Use Only www.ninelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy