Book Title: Yogshastram
Author(s): Hemchandracharya,
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
योगशास्त्रम्
दशम: प्रकाशः।
॥३७६॥
सिध्यन्ति सिद्धयः सर्वाः स्वयं मोक्षावलम्बिनाम्। संदिग्धा सिद्धिरन्येषां स्वार्थभ्रंशस्तु निश्चित स्पष्टः ॥ १६ ॥ इति परमाईतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि संजातपट्टवन्धे श्रीयोगशास्त्रे स्वोपज्ञं नवमप्रकाशविवरणम् ॥४॥
- KKK। अथ दशमः प्रकाशः । १०
ओं अहं । अथ रूपातीतं ध्येयमाहअमूर्तस्य चिदानन्दरूपस्य परमात्मनः । निरञ्जनस्य सिद्धस्य ध्यानं स्याद्रूपवर्जितम् ॥१॥
स्पष्टः॥१॥ एवं चइत्यजस्र स्मरन् योगी तत्स्वरूपावलम्बनः। तन्मयत्वमवाप्नोति ग्राह्यग्राहकवर्जितम् ॥२॥
स्पष्टः ॥२॥ अनन्यशरणीभूय स तस्मिन् लीयते तथा। ध्यातृध्यानोभयाभावे ध्येयेनैक्यं यथा व्रजेत्॥३॥
॥३७६॥
in Education inte
For Personal & Private Use Only
www.jalnelibrary.org

Page Navigation
1 ... 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786