Book Title: Yogshastram
Author(s): Hemchandracharya,
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
Jain Education Intern
← 7.0K++
03-08-0
तीर्थिकैरपरिज्ञातयोगमुद्रामनोरमम् । श्रक्ष्णोरमन्दमानन्दनिः स्यन्दं दददद्भुतम् ॥ ९ ॥ जिनेन्द्रप्रतिमारूपमपि निर्मलमानसः । निर्निमेषदृशा ध्यायन् रूपस्थध्यानवान् भवेत् ॥१०॥
स्पष्टाः ॥ ८-१० ॥ ततश्च
योगी चाभ्यासयोगेन तन्मयत्वमुपागतः । सर्वज्ञीभूतमात्मानमवलोकयति स्फुटम् ॥ ११ ॥ सर्वज्ञो भगवान् योऽयमहमेवास्मि स ध्रुवम् । एवं तन्मयतां यातः सर्ववेदीति मन्यते ॥ १२ ॥ स्पष्टौ ।। ११-१२ ।। कथमित्याह-
वीतरागो विमुच्येत वीतरागं विचिन्तयन्। रागिणं तु समालम्ब्य रागी स्यात्क्षोभणादिकृत् ॥ १३ ॥ स्पष्टः ।। १३ ।। उक्तं च
येन येन हि भावेन युज्यते यन्त्रवाहकः । तेन तन्मयतां याति विश्वरूपो मणिर्यथा ॥ १४ ॥ स्पष्टः ॥ १४ ॥ एवं सध्ध्यानमुक्त्वाऽसध्ध्यानं निराकुर्वन्नाह -
नासध्यानानि सेव्यानि कौतुकेनापि किन्त्विह । स्वनाशायैव जायन्ते सेव्यमानानि तानि यत् ॥१५॥
स्पष्टः ।। १५ ।। कुतः ? -
For Personal & Private Use Only
*-*@*•-•**********@*********@
www.jainelibrary.org

Page Navigation
1 ... 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786