Book Title: Yogshastram
Author(s): Hemchandracharya,
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
नाभिपद्मे स्थितं ध्यायेदकारं विश्वतोमुखम् । सिवर्ण मस्तकाम्भोजे श्राकारं वदनाम्बुजे ॥७॥ उकारं हृदयाम्भोजे साकारं कण्ठपङ्कजे।सर्वकल्याणकारीणि बीजान्यन्यान्यपि स्मरेत्॥७॥
असिआउसा | बीजान्यन्यान्यपि नमः सर्वसिद्धेभ्यः इति ॥ ७६-७७ ॥ उपसंहरति| श्रुतसिन्धुसमुद्भतमन्यदप्यक्षर पदम् । अशेष ध्यायमानं स्यान्निर्वाणपदसिद्धये ॥ ७८ ॥ स्पष्टः ॥ ७८॥
उक्तं चवीतरागो भवेद्योगी यत्किञ्चिदपि चिन्तयेत्। तदेव ध्यानमाम्नातमतोऽन्ये ग्रन्थविस्तराः॥७९॥ एवं च मन्त्रविद्यानां वर्णेषु च पदेषु च । विश्लेषः क्रमशः कुर्याल्लक्ष्मीभावोपपत्तये ॥८॥ ___ स्पष्टौ ।। ७९-८० ॥
आशिषमाहइति गणधरधुर्याविष्कृतादुध्धृतानि, प्रवचनजलराशेस्तत्त्वरत्नान्यमूनि। हृदयमुकुरमध्ये धीमतामुल्लसन्तु, प्रचितभवशतोत्थक्लेशनि शहेतोः ॥ ८१॥ इति परमाहतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषनाम्नि
संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञमष्टमप्रकाशविवरणम् ॥८॥
x “ लक्षा (क्ष्य)" इति प्रत्यन्तरम् ।।
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786