Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 766
________________ योगशास्त्रम् अष्टमः प्रकाशः। ३७४॥ भीषणा; सिंहमातङ्गरक्षः प्रभृतयःक्षणात्। शाम्यन्ति व्यन्तराश्चान्ये ध्यानप्रत्यूहहेतवः ॥७०॥ मन्त्रः प्रणवपूर्वोऽयं फलमैहिकमिच्छुभिः । ध्येयः प्रणवहीनस्तु निर्वाणपदकाक्षिभिः॥७॥ प्रणवाद्यो मन्त्रः ओं नमो अरिहंताणं । शेषं स्पष्टम् ॥ ६६-७१॥ अथ श्लोकेनैकेन मन्त्रं विद्यां चाहचिन्तयेदन्यमप्येनं मन्त्रं कर्मोघशान्तये। स्मरेत्सत्त्वोपकाराय विद्यां तां पापभक्षिणीम् ॥७२॥ अन्यमपीति श्रीमदृषभादिवर्धमानान्तेभ्यो नम इत्येवंरूपं । पापभक्षिणीमिति ओं अर्हन्मुखकमलवासिनि पापात्मक्षयंकरि श्रुतज्ञानज्वालासहस्रज्वलिते सरस्वति मत्पापं हन हन दह दह क्षाँ क्षी तूं क्षौ क्षः क्षीरवरधवले अमृतसंभवे वं वं हूं हूं स्वाहा इत्येवंलक्षणम् ।। ७२ ॥ अस्या व्युष्टिःप्रसीदति मनः सद्यः पापकालुप्यमुज्झति । प्रभावातिशयादस्या ज्ञानदीपः प्रकाशते॥७३॥ स्पष्टः ॥७३॥ तथाज्ञानवद्धिः समाम्नातं वज्रस्वाम्यादिभिः स्फुटम्। विद्यावादात्समुध्धृत्य बीजभूतं शिवश्रियः॥ जन्मदावहुताशस्य प्रशान्तिनववारिदम्। गुरूपदेशाद्विज्ञाय सिद्धचक्रं विचिन्तयेत् ॥७५॥ स्पष्टौ ॥ ७४-७५ ॥ तथा BS३७४॥ Lain Education inter For Personal & Private Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786