________________
योगशास्त्रम्
अष्टमः प्रकाशः।
३७४॥
भीषणा; सिंहमातङ्गरक्षः प्रभृतयःक्षणात्। शाम्यन्ति व्यन्तराश्चान्ये ध्यानप्रत्यूहहेतवः ॥७०॥ मन्त्रः प्रणवपूर्वोऽयं फलमैहिकमिच्छुभिः । ध्येयः प्रणवहीनस्तु निर्वाणपदकाक्षिभिः॥७॥
प्रणवाद्यो मन्त्रः ओं नमो अरिहंताणं । शेषं स्पष्टम् ॥ ६६-७१॥
अथ श्लोकेनैकेन मन्त्रं विद्यां चाहचिन्तयेदन्यमप्येनं मन्त्रं कर्मोघशान्तये। स्मरेत्सत्त्वोपकाराय विद्यां तां पापभक्षिणीम् ॥७२॥
अन्यमपीति श्रीमदृषभादिवर्धमानान्तेभ्यो नम इत्येवंरूपं । पापभक्षिणीमिति ओं अर्हन्मुखकमलवासिनि पापात्मक्षयंकरि श्रुतज्ञानज्वालासहस्रज्वलिते सरस्वति मत्पापं हन हन दह दह क्षाँ क्षी तूं क्षौ क्षः क्षीरवरधवले अमृतसंभवे वं वं हूं हूं स्वाहा इत्येवंलक्षणम् ।। ७२ ॥ अस्या व्युष्टिःप्रसीदति मनः सद्यः पापकालुप्यमुज्झति । प्रभावातिशयादस्या ज्ञानदीपः प्रकाशते॥७३॥
स्पष्टः ॥७३॥ तथाज्ञानवद्धिः समाम्नातं वज्रस्वाम्यादिभिः स्फुटम्। विद्यावादात्समुध्धृत्य बीजभूतं शिवश्रियः॥ जन्मदावहुताशस्य प्रशान्तिनववारिदम्। गुरूपदेशाद्विज्ञाय सिद्धचक्रं विचिन्तयेत् ॥७५॥
स्पष्टौ ॥ ७४-७५ ॥ तथा
BS३७४॥
Lain Education inter
For Personal & Private Use Only
ww.jainelibrary.org