SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ *******0KOKHOK080* Jain Education Inter नमो जिणा, ओं नमो अहिजिणाणं, ओं नमो परमोहिजिणाणं, ओं नमो सन्चोसहिजिणाणं, नमो अनन्तोहिजिणाणं, ओं नमो कुट्टबुद्धीणं, ओं नमो बीयबुद्धीणं, ओं नमो पदानुसारीणं, ओं नमो संभिनसोणं, ओं नमो उज्जुमदीणं, ओं नमो विउलमदीयं, ओं नमो दसपुव्वीणं, ओं नमो चउदसपुव्वीणं, नमो महानिमित्त कुसलाणं, ओं नमो विउव्वणइड्डिपत्ताणं, ओं नमो विजाहराणं, ओं नमो चारणाएं, ओं नमो पष्ठसमणाणं, ओं नमो आागासगामी, ओं ज्सौं ज्सौं श्री ही धृति कीर्तिबुद्धिलक्ष्मी स्वाहा, इतिपदैर्वलयं पूरयेत् । पञ्चनमस्कारेण पञ्चाङ्गुलीन्यस्तेन सकलीक्रियते, तद्यथा - ओं नमो अरिहंताणं ह्रीं स्वाहा श्रङ्गुष्ठे । नमो सिद्धाणं ह्रीं स्वाहा तर्जन्याम् । श्र नमो आयरियाणं हूँ स्वाहा मध्यमायां । ओं नमो उवज्झायाणं हूँ स्वाहा अनामिकायां । ओं नमो लोए सव्वसाहूणं ह्रौं स्वाहा कनिष्ठायां । एवं वारत्रयमङ्गुलीषु विन्यस्य मस्तकस्योपरि पूर्वदक्षिणापरोत्तरेषु भागेषु विन्यस्य जपं कुर्यात् ।। ६४-६५ ॥ तथा श्रष्टपत्रेऽम्बुजे ध्यायेदात्मानं दीप्रतेजसम् । प्रणवाद्यस्य मन्त्रस्य वर्णान् पत्रेषु च क्रमात् ॥ ६६ ॥ पूर्वाशाभिमुखः पूर्वमधिकृत्यादिमण्डलम् । एकादशशतान्यष्टाक्षरं मन्त्रं जपेत्ततः ॥ ६७॥ पूर्वाशानुक्रमादेवमुद्दिश्यान्यदलान्यपि । श्रष्टरात्रं जपेद्योगी सर्वप्रत्यूहशान्तये ॥ ६८ ॥ अष्टरात्रे व्यतिक्रान्ते कमलस्यास्य वर्तिनः । निरूपयति पत्रेषु वर्णानेताननुक्रमम् ॥६६॥ For Personal & Private Use Only - *************0--003 www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy