________________
अष्टमः
प्रकाशः
योग- अस्याः स्मरणमात्रेण त्रुट्यद्भवनिबन्धनः । प्रयाति परमानन्दकारणं पदमव्ययम् ॥ ५९॥ शास्त्रम् ___स्पष्टः ॥ ५६ ।। तथा॥३७३॥
नासाग्रे प्रणवः शून्यमनाहतमिति त्रयम्। ध्यायन् गुणाष्टकं लब्ध्वा ज्ञानमाप्नोति निर्मलम् ॥६॥
ओं हं*। अष्टौ गुणा अणिमादयः ॥ ६०॥ एतदेव विशिनष्टिशङ्खकुन्दशशाङ्काभांस्त्रीनमून् ध्यायतः सदा।समग्रविषयज्ञानप्रागल्भ्यं जायते नृणाम् ॥६॥
स्पष्टः॥ ६१ ।। तथाद्विपार्श्वप्रणवद्वन्द्वं प्रान्तयोर्मायया वृतम्। सोऽहं मध्ये विमूर्धानं अम्लीकारं विचिन्तयेत् ॥६॥
ही ओं ओं सः अम्ली हं ओं ओं हो ॥ ६२ ॥ तथाME कामधेनुमिवाचिन्त्यफलसंपादनक्षमाम् । अनवद्यां जपेद्विद्यां गणभृद्वदनोद्गताम् ॥ ६३ ॥
विद्या च ओं जोग्गे मग्गे तच्चे भूए भविस्से अंते पक्खे जिणपाधै स्वाहा ॥ ६३ ॥ तथाषट्रोणेऽप्रतिचक्रे फडिति प्रत्येकमक्षरम्। सव्ये न्यसेद्विचक्राय स्वाहा बाह्येऽपसव्यतः ॥६॥ | भूतान्तं बिन्दुसंयुक्तं तन्मध्ये न्यस्य चिन्तयेत् । नमो जिणाणमित्याद्यैरोंपूर्वेष्टयेबहिः ॥६५॥
* " ओं हइ" इति प्रत्यन्तरम् ॥
|॥३७३॥
in Education
For Personal & Private Use Only
www.jainelibrary.org