Book Title: Yogshastram
Author(s): Hemchandracharya,
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
पञ्चमः प्रकाशः।
योग- * अग्रे वामविभागे हि शशिक्षेत्रं प्रचक्षते । पृष्टौ दक्षिणभागे तु रविक्षेत्रं मनीषिणः ॥२५३॥ शास्त्रम् लाभालाभौ सुखं दुःखं जीवितं मरणं तथा। विदन्ति विरलाः सम्यग्वायुसंचारवेदिनः॥२५४॥ REATE निरुरुत्सेत् निरोऽधुमिच्छेत् , तदङ्गं निषेधनाड्यङ्गं पीडयेत् शयनादिना । शेषं स्पष्टम् ।। २५२-२५४ ॥
नाडिशुद्धिश्च पवनसंचारेण ज्ञायते इति तामेव स्तौतिअखिलं वायुजन्मेदंसामर्थ्य तस्य जायते।कर्तुंनाडीविशुद्धिं यः सम्यग् जानात्यमूढधी ॥२५५॥ ___ स्पष्टः ।। २५५ ॥ इदानीं नाडीशुद्धिं श्लोकचतुष्टयेनाहनाभ्यन्जकर्णिकारूढं कलाबिन्दुपवित्रितम्।रेफाक्रान्त स्फुरद्भासं हकारं परिचिन्तयेत् ।२५६। तं ततश्च तडिद्वेगं स्फुलिङ्गार्चिशताञ्चितम् । रेचयेत्सूर्यमार्गेण प्रापयेच्च नभस्तलम् ॥२५७॥ अमृतैः प्लावयन्तं तमवतार्य शनैस्ततः। चन्द्राभं चन्द्रमार्गेण नाभिपने निवेशयेत् ॥२५८॥ निष्क्रमं च प्रवेशं च यथामार्गमनारतम् । कुर्वन्नेवं महाभ्यासो नाडीशुद्धिमवाप्नुयात् ।२५९।
स्पष्टाः ॥ २५६-२५६ ॥ नाडीसंचारज्ञाने फलमाहनाडीशुद्धाविति प्राज्ञ: संपन्नाभ्यासकौशलः । स्वेच्छया घटयेद्वायु पुटयोस्तत्क्षणादपि ॥२६॥
स्पष्टः ॥ २६० ॥ वामदक्षिणनाड्योरधिवसतः पवनस्य कालमानमाह
| ॥३६४॥
in Education
For Personel Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786