________________
पञ्चमः प्रकाशः।
योग- * अग्रे वामविभागे हि शशिक्षेत्रं प्रचक्षते । पृष्टौ दक्षिणभागे तु रविक्षेत्रं मनीषिणः ॥२५३॥ शास्त्रम् लाभालाभौ सुखं दुःखं जीवितं मरणं तथा। विदन्ति विरलाः सम्यग्वायुसंचारवेदिनः॥२५४॥ REATE निरुरुत्सेत् निरोऽधुमिच्छेत् , तदङ्गं निषेधनाड्यङ्गं पीडयेत् शयनादिना । शेषं स्पष्टम् ।। २५२-२५४ ॥
नाडिशुद्धिश्च पवनसंचारेण ज्ञायते इति तामेव स्तौतिअखिलं वायुजन्मेदंसामर्थ्य तस्य जायते।कर्तुंनाडीविशुद्धिं यः सम्यग् जानात्यमूढधी ॥२५५॥ ___ स्पष्टः ।। २५५ ॥ इदानीं नाडीशुद्धिं श्लोकचतुष्टयेनाहनाभ्यन्जकर्णिकारूढं कलाबिन्दुपवित्रितम्।रेफाक्रान्त स्फुरद्भासं हकारं परिचिन्तयेत् ।२५६। तं ततश्च तडिद्वेगं स्फुलिङ्गार्चिशताञ्चितम् । रेचयेत्सूर्यमार्गेण प्रापयेच्च नभस्तलम् ॥२५७॥ अमृतैः प्लावयन्तं तमवतार्य शनैस्ततः। चन्द्राभं चन्द्रमार्गेण नाभिपने निवेशयेत् ॥२५८॥ निष्क्रमं च प्रवेशं च यथामार्गमनारतम् । कुर्वन्नेवं महाभ्यासो नाडीशुद्धिमवाप्नुयात् ।२५९।
स्पष्टाः ॥ २५६-२५६ ॥ नाडीसंचारज्ञाने फलमाहनाडीशुद्धाविति प्राज्ञ: संपन्नाभ्यासकौशलः । स्वेच्छया घटयेद्वायु पुटयोस्तत्क्षणादपि ॥२६॥
स्पष्टः ॥ २६० ॥ वामदक्षिणनाड्योरधिवसतः पवनस्य कालमानमाह
| ॥३६४॥
in Education
For Personel Private Use Only
www.jainelibrary.org