SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ | वहन्तींनासिकांवामां दक्षिणां वाऽभिसंस्थितः । पृच्छेद्यदि तदा पुत्रो रिक्तायां तुसुता भवेत् ॥ सुषुम्णावाहभागे द्वौ शिशू रिक्ते नपुंसकम्। सक्रान्तौ गर्भहानिः स्यात् समे क्षेममसंशयम् २४६ स्पष्टौ ॥ २४५-२४६ ॥ मतान्तरमाहचन्द्रे स्त्री पुरुषः सूर्ये मध्यभागे नपुंसकम्। प्रश्नकाले तु विज्ञेयमिति कैश्चिन्निगद्यते ॥२४७॥ ___ स्पष्टः ।। २४७ ॥ पवननिश्चयोपायमाहयदा न ज्ञायते सम्यक् पवनः संचरन्नपि। पीतश्वेतारुणश्यामैनिश्चेतव्यः स बिन्दुभिः॥४८॥ ___ स्पष्टः ॥ २४८ ॥ बिन्दुनिरीक्षणोपायं श्लोकद्वयेनाहअङ्गुष्ठाभ्यां श्रुती मध्याङ्गुलीभ्यां नासिकापुटे। अन्त्योपान्त्याङ्गुलीभिश्च पिधाय वदनाम्बुजम्॥ कोणावक्ष्णोनिपीड्याद्याङ्गलीभ्यां श्वासरोधतः। यथावर्णं निरीक्षेत बिन्दुमव्यग्रमानसः।२५०। स्पष्टौ ॥ २४६-२५० ॥ बिन्दुज्ञानात् पवननिश्चयमाहपीतेन बिन्दुना भौमं सितेन वरुणं पुनः । कृष्णेन पवनं विन्द्यादरुणेन हुताशनम् ॥२५१॥ __ स्पष्टः ॥ २५१ ॥ अनभिमतां नाडी निषेधुमुपायमाहनिरुरुत्सेद्वहन्तीं यां वामां वा दक्षिणामथातदङ्गं पीडयेत्सद्यो यथा नाडीतरा वहेत्॥२५२॥ JanEducation For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy