________________
योग
पश्चमः
प्रकाशः।
शास्त्रम्
"
॥३६३॥
___ स्पष्टः ॥ २३८ ॥ तथामहेन्द्रवरुणौ शस्तौ गर्भप्रश्ने सुतप्रदौ । समीरदहनौ स्त्रीदौ शून्यं गर्भस्य नाशकम् ॥२३९॥ . स्पष्टः ॥ २३९ ॥ तथाहे राजकुलादौ च प्रवेशे निर्गमेऽथवा । पूर्णाङ्गपादं पुरतः कुर्वतः स्यादभीप्सितम् ॥२४॥
पूर्ण यदङ्ग वाम दक्षिणं वा तत्पादं पुरतः प्रथमं कुर्वतः, शेषं स्पष्टम् ॥ २४० ॥ तथा| गुरुबन्धुनृपामात्या अन्येऽपीप्सितदायिनः। पूर्णाङ्गे खलु कर्तव्या: कार्यसिद्धिमभीप्सता॥२४॥
स्पष्टः ॥ २४१ ॥ तथाआसने शयने वाऽपि पूर्णाङ्गे विनिवेशिताः। वशीभवन्ति कामिन्यो न कार्मणमतः परम् ॥२४॥
स्पष्टः ॥ २४२॥ तथा| अरिचौराधमांद्या अन्येऽप्युत्पातविग्रहाः। कर्तव्याः खलु रिक्ताङ्गे जयलाभसुखार्थिभिः।२४३
__स्पष्टः ॥ २४३ ॥ तथाप्रतिपक्षप्रहारेभ्यः पूर्णाङ्गे योऽभिरक्षति । न तस्य रिपुभिः शक्तिर्बलिष्ठेरपि हन्यते ॥२४ems
स्पष्टः ॥ २४४ ॥ तथा
||३६३॥
Jain Education inteण
For Personal & Private Use Only
www.jainelibrary.org