Book Title: Yogshastram
Author(s): Hemchandracharya,
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
___ स्पष्टः ॥ ४० ॥ प्रकारान्तरेण पदमयी देवतामाह| पञ्चवर्णमयी पञ्चतत्त्वा विद्योध्धृता श्रुतात् । अभ्यस्यमाना सततं भवक्लेशं निरस्यति ॥४१॥ ___श्रुतात् विद्याप्रवादाभिधानात् पूर्वात् उध्धृता, सा च " हा ही हू ह्रौ हः असिआउसा नमः" इत्येवंलक्षणा। | शेषं स्पष्टम् ॥ ४१ ॥ तथा| मङ्गलोत्तमशरणपदान्यव्यग्रमानसः । चतुःसमाश्रयाण्येव स्मरन् मोक्षं प्रपद्यते ॥४२॥
तद्यथा-चत्तारि मङ्गलं अरिहंता मंगलं, सिडा मंगलं, साह मंगलं, केवलिपन्नत्तो धम्मो मंगलं । चत्तारि | लोगुत्तमा अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपन्नत्तो धम्मो लोगुत्तमो । चत्तारि
सरणं पवजामि अरिहंते सरणं पवजामि, सिद्धे सरणं पवजामि, साहू सरणं पवजामि, केवलिपन्नत्तं धम्म सरणं पवजामि । चतुःसमाश्रयाणीति अर्हत्सिद्धसाधुधर्मसमाश्रयाणि ॥ ४२ ॥ ___ अथ पूर्वार्धेन विद्यामपरार्धेन च मन्त्रमेकेनैव श्लोकेनाहमुक्तिसौख्यप्रदां ध्यायेद्विद्यां पञ्चदशाक्षराम् । सर्वज्ञाभं स्मरेन्मन्त्रं सर्वज्ञानप्रकाशकम् ॥४३॥
विद्यां पञ्चदशाक्षरामिति “ओं अरिहंतसिद्धसयोगिकेवली स्वाहा" इत्येवंलक्षणां । सर्वज्ञाभं स्मरेन्मन्त्रमिति "ओं श्री हाँ अहं नमः" इत्येवंलक्षणम् ॥ ४३ ॥
in Education Internation
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786