Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 760
________________ योगशास्त्रम् अष्टमः प्रकाश ॥३७१॥ त्रिशुध्ध्या मनोवाकायशुध्ध्या चतुर्थ तप उपवासः ॥ ३५ ॥ तथाएवमेव महामन्त्रं समाराध्येह योगिनः। त्रिलोक्याऽपिमहीयन्तेऽधिगताः परमां श्रियम् ॥३६॥ कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च। अमुं मन्त्रं समाराध्य तिर्यश्चोऽपि दिवं गताः॥३७॥ तिर्यश्चः कम्बलशम्बलादयः। शेष स्पष्टम् ॥ ३६-३७॥ प्रकारान्तरेणैनां विद्यामाह| गुरुपञ्चकनामोत्था विद्या स्यात् षोडशाक्षरा। जपन् शतद्वयं तस्याश्चतुर्थस्याप्नुयात्फलम्॥३८॥ गुरुपञ्चक परमेष्ठिपञ्चकं तन्नामानि विभक्त्या नमःपदेन च रहितानि “अरिहंतसिद्धआयरियउवज्झायसाहु" इत्येवंलक्षणानि । शेष स्पष्टम् ।। ३८ ॥ तथाशतानि त्रीणि षड्वर्णं चत्वारि चतुरक्षरम् । पञ्चावर्ण जयन् योगी चतुर्थफलमश्नुते ॥३९॥ पड्वर्ण 'अरिहंतसिद्ध ' इति, चतुरक्षरं 'अरिहंत' इति, अवर्ण अकारमेव मन्त्र जपन् चतुर्थफलं लभते, चतुर्थादिफलप्रतिपादनं तु मुग्धजनप्रतिपादनार्थ स्वल्पमेवोक्तं, मुख्यं तु स्वर्गापवर्गों ॥ ३९ ॥ एतदेवाहप्रवृत्तिहेतुरेवैतदमीषां कथितं फलम् । फलं स्वर्गापवर्गों तु वदन्ति परमार्थतः ॥ ४० ॥ ॥३७१॥ in Education intemat For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786