Book Title: Yogshastram
Author(s): Hemchandracharya,
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
योगशास्त्रम्
११३७२॥
सर्वज्ञाभमित्येतदेव भावयति
अष्टम: वस्तुं न कश्चिदप्यस्य प्रभावं सर्वतः क्षमः । सनं भगवता लाम्य सशिन विभर्ति नः ॥४॥ प्रकाशः ।
स्पष्टः ॥२४॥ यदीच्छेद्भवदावाग्नेः समुच्छेदं क्षणादपि । स्मरेत्तदादिमन्त्रस्य नसतकमादिन ॥४॥
नमो अरिहंताणं इति ॥ ४५ ॥ इदानीमेकेन श्लोकेन मन्त्रद्वयमाह पञ्चवर्ण स्मरेन्मन्त्रं कर्मनिर्यातक तथा । वर्णमालाश्चितं मन्त्रं ध्यायेत्सर्गभयप्रदम् ॥४६॥
पञ्चवर्ण पञ्चाक्षरं " नमो सिद्धाणं " इतिलक्षणं इत्येको मन्त्रः। वर्णमालानितमिनि द्वितीयः, स नायं-- "ओं नमो अहेते केवलिने परमयोगिने विस्फुरदुरुशुक्लध्यानाग्निनिर्दग्धकर्मवीजाय प्राप्तानन्तचतुष्टयाय सौम्याय
____ मन्त्रान्तरं व्युटिष्टादशदोपरहिताय स्वाहालध्यानाग्निनिर्दग्धकर्मवालातमिनि द्वितीयः, सेना
___ मन्त्रान्तरं व्युष्टिसहितं दशभिः श्लोकैराहध्यायेत्सिताजं बनान्तरष्टवर्गी दलाष्टके।ओं नमो अरिहंताणमिति वर्णानपि क्रमात्॥४७॥ केसरालीं स्वरमयीं सुधाविन्दुविभूषिताम्। कर्णिकां कर्णिकायां च चन्द्रविभ्वात्समापतत्॥४८॥ संचरमाणं वक्त्रेण प्रभामण्डलमध्यगम् । सुधादीधितिसंकाशं मायावीजं विचिन्तयेत्॥४६॥॥ ३७२ ।।
in Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786