SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ११३७२॥ सर्वज्ञाभमित्येतदेव भावयति अष्टम: वस्तुं न कश्चिदप्यस्य प्रभावं सर्वतः क्षमः । सनं भगवता लाम्य सशिन विभर्ति नः ॥४॥ प्रकाशः । स्पष्टः ॥२४॥ यदीच्छेद्भवदावाग्नेः समुच्छेदं क्षणादपि । स्मरेत्तदादिमन्त्रस्य नसतकमादिन ॥४॥ नमो अरिहंताणं इति ॥ ४५ ॥ इदानीमेकेन श्लोकेन मन्त्रद्वयमाह पञ्चवर्ण स्मरेन्मन्त्रं कर्मनिर्यातक तथा । वर्णमालाश्चितं मन्त्रं ध्यायेत्सर्गभयप्रदम् ॥४६॥ पञ्चवर्ण पञ्चाक्षरं " नमो सिद्धाणं " इतिलक्षणं इत्येको मन्त्रः। वर्णमालानितमिनि द्वितीयः, स नायं-- "ओं नमो अहेते केवलिने परमयोगिने विस्फुरदुरुशुक्लध्यानाग्निनिर्दग्धकर्मवीजाय प्राप्तानन्तचतुष्टयाय सौम्याय ____ मन्त्रान्तरं व्युटिष्टादशदोपरहिताय स्वाहालध्यानाग्निनिर्दग्धकर्मवालातमिनि द्वितीयः, सेना ___ मन्त्रान्तरं व्युष्टिसहितं दशभिः श्लोकैराहध्यायेत्सिताजं बनान्तरष्टवर्गी दलाष्टके।ओं नमो अरिहंताणमिति वर्णानपि क्रमात्॥४७॥ केसरालीं स्वरमयीं सुधाविन्दुविभूषिताम्। कर्णिकां कर्णिकायां च चन्द्रविभ्वात्समापतत्॥४८॥ संचरमाणं वक्त्रेण प्रभामण्डलमध्यगम् । सुधादीधितिसंकाशं मायावीजं विचिन्तयेत्॥४६॥॥ ३७२ ।। in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy