Book Title: Yogshastram
Author(s): Hemchandracharya,
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
ततो भ्रमन्तं पत्रेषु संचरन्तं नभस्तले । ध्वंसयन्तं मनोध्वान्तं स्रवन्तं च सुधारसम् ॥५०॥ || तालुरन्ध्रण गच्छन्तं लसन्तं भूलतान्तरे। त्रैलोक्याचिन्त्यमाहात्म्यं ज्योतिर्मयमिवाद्भुतम्॥५१॥ इत्यमुं ध्यायतो मन्त्रं पुण्यमेकाग्रचेतसः । वाग्मनोमलमुक्तस्य श्रुतज्ञानं प्रकाशते ॥५२॥ मासैः षभिः कृताभ्यास: स्थिरीभूतमनास्ततः। निःसरन्तीं मुखाम्भोजाच्छिखां धूमस्य पश्यति॥ संवत्सरं कृताभ्यासस्ततो ज्वालां विलोकते । ततः संजातसंवेगः सर्वज्ञमुखपङ्कजम् ॥५४॥ स्फुरत्कल्याणमाहात्म्यं संपन्नातिशयं ततः। भामण्डलगतं साक्षादिव सर्वज्ञमीक्षते ॥५५॥ ततः स्थिरीकृतस्वान्तस्तत्र संजातनिश्चयः। मुक्त्वा संसारकान्तारमध्यास्ते सिद्धिमन्दिरं ॥५६॥ ___ मायाबीजं ही इति । शेषं स्पष्टम् ।। ४७-५६ ॥ तथाशशिबिम्बादिवोद्धृतां स्रवन्तीममृतं सदा। विद्यां वी इति भालस्थां ध्यायेत्कल्याणकारणम्॥
स्पष्टः ॥ ५७ ॥ तथाक्षीराम्भोधेविनिर्यान्तीं प्लावयन्ती सुधाम्बुभि:।भाले शशिकलां ध्यायेत् सिद्धिसोपानपद्धतिम्॥
स्पष्टः ॥५८ ॥ अस्या ध्याने फलमाह
in Ede
For Personel Private Use Only
liww.jainelibrary.org

Page Navigation
1 ... 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786