Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 758
________________ योगशास्त्रम् अष्टमः प्रकाशः। ॥३७०॥ निशाकरकलाकारं सूक्ष्म भास्करभास्वरम्। अनाहताभिधं देवं विस्फुरन्तं विचिन्तयेत्॥२५॥ ___ स्पष्टः ॥ २५॥ ततः तदेव चक्रमात्सूक्ष्मं ध्यायेद्वालाग्रसन्निभम्। क्षणमव्यक्तमीक्षेत जगज्ज्योतिर्मयं ततः॥२६॥ ___तदेव अनाहतमेव सूक्ष्मं ध्यायेत् , ततस्तदेवाव्यक्तं निराकारं जगज्ज्योतियायेत् ॥ २६ ॥ एवं चप्रच्याव्यमानसंलक्ष्यादलक्ष्ये दधतः स्थिरम्।ज्योतिरक्षयमत्यक्षमन्तरुन्मीलति कमात्॥२७॥ स्पष्टः ॥ २७ ॥ प्रकृतमुपसंहरतिइति लक्ष्यं समालम्ब्य लक्ष्यभावः प्रकाशितः। निषालमनसस्तत्र सिध्यत्यभिमतं मुनेः ॥२८॥ स्पष्टः ॥ २८ ॥ इति मन्त्रराजोनाहतमव्यक्तं चोक्तं । प्रकारान्तरेण परमेष्ठिवाचकां पदमयी देवतां श्लोकद्वयेन निर्दिशतितथा हृत्पद्ममध्यस्थं शब्दब्रह्मेककारणम् । स्वरव्यञ्जनसंवीतं वाचकं परमेष्ठिनः ॥ २९ ॥ मूर्धसंस्थितशीतांशुकलामृतरसप्लुतम् । कुम्भकेन महामन्त्रं प्रणवं परिचिन्तयेत् ॥ ३०॥ स्पष्टौ ॥ २६-३० ॥ तस्य ध्येयत्वे प्रकारान्तराण्याहपीतं स्तम्भेऽरुणं वश्ये क्षोभणे विद्रुमप्रभम्।कृष्णं विद्वेषणे ध्यायेत् कर्मघाते शशिप्रभम्॥३१॥ ॥३७०॥ in Education www.jainelibrary.org For Personal & Private Use Only tema

Loading...

Page Navigation
1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786