________________
योगशास्त्रम्
अष्टमः प्रकाशः।
॥३७०॥
निशाकरकलाकारं सूक्ष्म भास्करभास्वरम्। अनाहताभिधं देवं विस्फुरन्तं विचिन्तयेत्॥२५॥ ___ स्पष्टः ॥ २५॥ ततः
तदेव चक्रमात्सूक्ष्मं ध्यायेद्वालाग्रसन्निभम्। क्षणमव्यक्तमीक्षेत जगज्ज्योतिर्मयं ततः॥२६॥ ___तदेव अनाहतमेव सूक्ष्मं ध्यायेत् , ततस्तदेवाव्यक्तं निराकारं जगज्ज्योतियायेत् ॥ २६ ॥ एवं चप्रच्याव्यमानसंलक्ष्यादलक्ष्ये दधतः स्थिरम्।ज्योतिरक्षयमत्यक्षमन्तरुन्मीलति कमात्॥२७॥
स्पष्टः ॥ २७ ॥ प्रकृतमुपसंहरतिइति लक्ष्यं समालम्ब्य लक्ष्यभावः प्रकाशितः। निषालमनसस्तत्र सिध्यत्यभिमतं मुनेः ॥२८॥
स्पष्टः ॥ २८ ॥ इति मन्त्रराजोनाहतमव्यक्तं चोक्तं । प्रकारान्तरेण परमेष्ठिवाचकां पदमयी देवतां श्लोकद्वयेन निर्दिशतितथा हृत्पद्ममध्यस्थं शब्दब्रह्मेककारणम् । स्वरव्यञ्जनसंवीतं वाचकं परमेष्ठिनः ॥ २९ ॥ मूर्धसंस्थितशीतांशुकलामृतरसप्लुतम् । कुम्भकेन महामन्त्रं प्रणवं परिचिन्तयेत् ॥ ३०॥
स्पष्टौ ॥ २६-३० ॥ तस्य ध्येयत्वे प्रकारान्तराण्याहपीतं स्तम्भेऽरुणं वश्ये क्षोभणे विद्रुमप्रभम्।कृष्णं विद्वेषणे ध्यायेत् कर्मघाते शशिप्रभम्॥३१॥
॥३७०॥
in Education
www.jainelibrary.org
For Personal & Private Use Only
tema