SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ स्पष्टाः ॥६-१७ ॥ पुनरपि प्रकारान्तरेण पदमयी देवतां पञ्चभिः श्लोकैराहयद्वा मन्त्राधिपं धीमानूर्वाधोरेफसंयुतम् । कलाबिन्दुसमाकान्तमनाहतयुतं तथा ॥ १८ ॥ कनकाम्भोजगर्भस्थं सान्द्रचन्द्रांशुनिर्मलम्। गगने संचरन्तंचव्याप्नुवन्तं दिशः स्मरेत् ॥१९॥ ततो विशन्तं वक्त्राब्जे भ्रमन्तं भूलतान्तरे। स्फुरन्तं नेत्रपत्रेषु तिष्ठन्तं भालमण्डले ॥२०॥ निर्यान्तं तालुरन्ध्रेण स्रवन्तं च सुधारसम् । स्पर्धमानं शशाङ्केन स्फुरन्तं ज्योतिरन्तरे ॥२१॥ संचरन्तं नभोभागे योजयन्तं शिवश्रिया । सर्वावयवसंपूर्ण कुम्भकेन विचिन्तयेत् ॥ २२ ॥ ____ अहं । स्पष्टाः । यदाहुः-" अकारादि हकारान्तं रेफमध्यं सबिन्दुकम् । तदेव परमं तत्त्वं यो जानाति स | तत्त्ववित् ॥ १॥" इति ॥ १८-२२॥ __ मन्त्रराजस्य ध्याने फलमाहमहातत्त्वमिदं योगी यदैव ध्यायति स्थिरः। तदैवानन्दसंपद्भर्मुक्तिश्रीरुपतिष्ठते ॥ २३ ॥ ___ स्पष्टः ॥ २३ ॥ अनन्तरविधिमाह| रेफबिन्दुकलाहीनं शुभ्रं ध्यायेत्ततोऽक्षरम् । ततोऽनक्षरतां प्राप्तमनुच्चार्य विचिन्तयेत् ॥२४॥ स्पष्टः ॥ २४ ॥ ततः in Education Internal For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy