SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ।। ३ अष्टमः प्रकाशः। | अथवा नाभिकन्दाधः पद्ममष्टदलं स्मरेत् । स्वरालीकेसरं रम्यं वर्गाष्टकयुतैर्दलेः ॥ ६ ॥ दलसन्धिषु सर्वेषु सिद्धस्तुतिविराजितम् । दलापु समग्रेषु मायाप्रणवपावितम् ॥ ७॥ तस्यान्तरन्तिमं वर्णमाद्यवर्णपुरस्कृतम् । रेफाकान्तं कलाबिन्दरम्यं प्रालेयनिर्मलम ॥ अर्हमित्यक्षरं प्राणप्रान्तसंस्पर्शि पावनम् । ह्रस्वं दीर्घ प्लुतं सूक्ष्ममतिसूक्ष्म ततः परम् ॥९॥ ग्रन्थीन् विदारयन्नाभिकन्दहृघण्टिकादिकान्। सुसूक्ष्मध्वनिना मध्गमार्गयायि स्मरेत्ततः १०. अथ तस्यान्तरात्मानं प्लाव्यमानं विचिन्तयेत्। बिन्दुतप्तकलानिर्यक्षीरगौरामतोर्मिभिः ॥११॥ तत: सुधासर:सूतषोडशाब्जदलोदरे । प्रात्मानं न्यस्य पत्रेषु विद्यादेवीश्च षोडश ॥ १२ ॥ स्फुटस्फटिकभृङ्गारक्षरत्क्षीरसितामृतैः। श्राभिराप्लाव्यमानं स्वं चिरं चित्ते विचिन्तयेत्॥१३॥ अथास्य मन्त्रराजस्याभिधेयं परमेष्टिनम् । अर्हन्तं मूर्धनि ध्यायेत् शुद्धस्फटिकनिर्मलम्॥१४॥ तध्यानावेशतः सोऽहं सोऽहमित्यालपन्मुहुः। निःशङ्कमेकतां विद्यादात्मनः परमात्मना ॥१५॥ ततो नीरागमद्वेषममोहं सर्वदर्शिनम् । सुराय॑ समवस्मृतौ कुर्वाणं धर्मदेशनाम् ॥ १६॥ ध्यायन्नात्मानमेवेत्थमभिन्नं परमात्मना । लभते परमात्मत्वं ध्यानी निर्धतकल्मषः॥१७॥ 3881 Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy