SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ यद्यपि कर्मघातार्थिनां शशिप्रभस्यैव प्रणवस्य ध्यानमुचितं, तथापि तत्तद्रव्यक्षेत्रकालभावसामग्रीवशेन पीतादिध्यानान्यपि कदाचिदुपकारीणीत्येतदुपदिष्टम् । ओं ॥३१॥ प्रकारान्तरेण पदमयी देवतां प्रस्तौतितथा पुण्यतमं मन्त्रं जगत्रितयपावनम् । योगी पञ्चपरमेष्ठिनमस्कारं विचिन्तयेत् ॥ ३२ ॥ ___स्पष्टः॥ ३२ ॥ ततश्चअष्टपत्रे सिताम्भोजे कर्णिकायां कृतस्थितिम्। श्राद्यं सप्ताक्षरं मन्त्रं पवित्रं चिन्तयेत्ततः॥३३॥ ____ नमो *अरिहंताणं ' इति आद्यः सप्ताक्षरो मन्त्रः ॥ ३३ ॥ ततश्चसिद्धादिकचतुष्कं च दिपत्रेषु यथाक्रमम् ।चूलापादचतुष्कं च विदिपत्रेषु चिन्तयेत् ॥३४॥ __दिपत्रेषु पूर्वादिदिग्व्यवस्थितेषु पत्रेषु सिद्धादिचतुष्टयं-नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहूणं । विदिकपत्रेषु आग्नेय्यादिविदिग्व्यवस्थितेषु दलेषु चूलापादचतुष्क-एसो पंच नमुक्कारो, सन्वपावप्पणासणो, मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं । इति ध्यायेत् ॥ ३४ ॥ अस्य व्युष्टिमाहत्रिशुध्ध्या चिन्तयंस्तस्य शतमष्टोत्तरं मुनिः। भुञ्जानोऽपि लभेतैव चतुर्थतपसः फलम् ॥३५॥ * 'अरहंताणं' इत्यपि प्रत्यन्तरे दृश्यते, एवमग्रेऽपि सर्वत्र दृश्यम् ॥ www.jainelibrary.org For Personal & Private Use Only Main Education Intemail
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy