Book Title: Yogshastram
Author(s): Hemchandracharya,
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
योग
पश्चमः
प्रकाशः।
शास्त्रम्
"
॥३६३॥
___ स्पष्टः ॥ २३८ ॥ तथामहेन्द्रवरुणौ शस्तौ गर्भप्रश्ने सुतप्रदौ । समीरदहनौ स्त्रीदौ शून्यं गर्भस्य नाशकम् ॥२३९॥ . स्पष्टः ॥ २३९ ॥ तथाहे राजकुलादौ च प्रवेशे निर्गमेऽथवा । पूर्णाङ्गपादं पुरतः कुर्वतः स्यादभीप्सितम् ॥२४॥
पूर्ण यदङ्ग वाम दक्षिणं वा तत्पादं पुरतः प्रथमं कुर्वतः, शेषं स्पष्टम् ॥ २४० ॥ तथा| गुरुबन्धुनृपामात्या अन्येऽपीप्सितदायिनः। पूर्णाङ्गे खलु कर्तव्या: कार्यसिद्धिमभीप्सता॥२४॥
स्पष्टः ॥ २४१ ॥ तथाआसने शयने वाऽपि पूर्णाङ्गे विनिवेशिताः। वशीभवन्ति कामिन्यो न कार्मणमतः परम् ॥२४॥
स्पष्टः ॥ २४२॥ तथा| अरिचौराधमांद्या अन्येऽप्युत्पातविग्रहाः। कर्तव्याः खलु रिक्ताङ्गे जयलाभसुखार्थिभिः।२४३
__स्पष्टः ॥ २४३ ॥ तथाप्रतिपक्षप्रहारेभ्यः पूर्णाङ्गे योऽभिरक्षति । न तस्य रिपुभिः शक्तिर्बलिष्ठेरपि हन्यते ॥२४ems
स्पष्टः ॥ २४४ ॥ तथा
||३६३॥
Jain Education inteण
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786