Book Title: Yogshastram
Author(s): Hemchandracharya,
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
योगशास्त्रम्
पश्वमः प्रकाशः
॥३६२॥
स्पष्टः ॥ २२५ ॥ रिक्तपूर्णयोर्लक्षणमाह- यत्त्यजेत्संचरन् वायुस्तद्रिस्तमभिधीयते । संक्रमेद्यत्र तु स्थाने तत्पूर्ण कथितं बुधैः ॥२२६॥ ____ स्पष्टः ॥ २२६ ॥ प्रकारान्तरेण कालज्ञानमाहप्रष्टाऽऽदौ नाम चेज्ज्ञातुर्गृह्णात्यन्वातुरस्य तु।स्यादिष्टस्य तदा सिद्धिविपर्यासे विपर्ययः॥२२७॥
स्पष्टः ॥ २२७ ॥ तथावामबाहस्थिते दूते समनामाक्षरो जयेत् । दक्षिणावाहगे वाजी विषमाक्षरनामकः ॥२२८॥
स्पष्टः ॥ २२ ॥ तथाभूतादिभिहीतानां दष्टानां वा भुजङ्गमैः। विधिः पूर्वोक्त एवासौ विज्ञेयः खलु मान्त्रिकैः ॥२२९॥
पूर्वोक्तो वामहस्ते पृच्छके समाक्षरो जीवेत् , दक्षिणास्थे विषमाक्षरः ॥ २२६ ॥ तथापूर्णा संजायते वामा विशता वरुणेन चेत् । कार्याण्यारभ्यमाणानि तदा सिध्यन्त्यसंशयम्।।२३०॥
स्पष्टः ।। २३० ॥ तथाजयजीवितलाभादिकापाणि निखिलान्यपि।निष्फलान्येव जायन्ते पवने दचिणास्थिते॥२३१॥
स्पष्टः ।। २३१ ॥ ततः
॥३६॥
Jain Education intem
For Personal & Private Use Only
*
ww.jainelibrary.org,

Page Navigation
1 ... 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786