Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 740
________________ योग- शास्त्रम् पञ्चमः प्रकाशः। ॥३६१॥ आं ख पण्मास्या म्रियते नाशे शिरसश्चिबुकस्य वा। ग्रीवानाशे तु मासेनेकादशाहेन दृक्क्षये ॥२१॥ सच्छिद्रे हृदये मृत्युदिवसे: सप्तभिर्भवेत् । यदि च्छायाद्वयं पश्येद्यमपार्थं तदा बजेत्॥२१५॥ ____ अन्तस्थं मध्यगतमधिकृतप्राणिनाम यस्य, स चासौ प्रणवश्च | तेन गर्मितं, आग्नेयपुरं, कोणस्थरेफं, ज्वालाशतैराकुलं, अनुखारसहितैः षद्भिः स्वरैः अकाराद्यैः पार्श्वतो वृतं, बहिःकोणेषु । खस्तिकावं, खा इत्यक्षरस्य मध्यस्थितं आग्नेयपुरमेव, तथा चतु:पार्श्वस्थो गुरुर्विसगान्तो यकारो यस्य तत्तथा, एवंभूतं यन्त्रं वायुपुरेणावृतं कल्पयित्वा पादयोहदि शीर्षे सन्धिषु च न्यसेत् । यन्त्रं च स्थापनानुसारेण द्रष्टव्यं । शेषाः श्लोकाः स्पष्टाः ॥२०८-२१॥ यन्त्रप्रयोगमुपसंहरन् विद्यया कालज्ञानमाहइति यन्त्रप्रयोगेण जानीयात्कालनिर्णयम् । यदि वा विद्यया विन्द्याद्वक्ष्यमाणप्रकारया ॥२१६॥ || . स्पष्टः ॥ २१६ ॥ विद्यामेव सप्तभिः श्लोकैराह य ई यः ॥३६॥ in Education inter For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786