Book Title: Yogshastram
Author(s): Hemchandracharya,
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
***O**--**O****
Jain Education Internat
रविः षष्ठः तृतीयो वा शशी च दशमस्थितः । यदा भवति मुत्युः स्यात्तृतीये दिवसे तदा ॥ २०४ ॥ पापग्रहाश्चेदुदयात्तुर्ये वा द्वादशेऽथवा । दिशन्ति तद्विदो मृत्युं तृतीये दिवसे तदा ॥२०५॥
स्पष्टौ ॥ २०४ - २०५ ॥ तथा
उदये पञ्चमे वाऽपि यदिपापग्रहो भवेत् । अष्टभिर्दशभिर्वा स्याद्दिवसैः पञ्चता तदा ॥२०६॥
स्पष्टः ॥ २०६ ॥ तथा-
धनुर्मिथुनयोः सप्तमयोर्यद्यशुभा ग्रहाः । तदा व्याधिर्मृतिर्वा स्याज्ज्योतिषामिति निर्णयः ॥२०७॥ | स्पष्टः || २०७ ॥ यन्त्रद्वारेण कालज्ञानमष्टभिः श्लोकैराह-अन्तस्थाधिकृतप्राणिनामप्रणवगर्भितम् । कोणस्थरेफमाग्नेयपुरं ज्वालाशताकुलम् ॥ २०८ ॥ सानुस्वारैरकाराद्यैः पट्स्वरैः पार्श्वतो वृतम् । स्वस्तिकाङ्कबहि: कोणं स्वाक्षरान्तः प्रतिष्ठितम् ॥ २०९ चतुः पार्श्वस्थगुरुयं यन्त्रं वायुपुरावृतम् । कल्पयित्वा परिन्यस्येत् पादहृच्छीर्षसन्धिषु ॥ २९०॥ सूर्योदय क्षणे सूर्य पृष्ठे कृत्वा ततः सुधीः । स्वपरायुर्विनिश्चेतुं निजच्छायां विलोकयेत् ॥२११॥ पूर्ण छायां यदीक्षेत तदा वर्ष न पञ्चता । कर्णाभावे तु पञ्चत्वं वर्षेर्द्वादशभिर्भवेत् ॥ २१२ ॥ हस्तालिनुस्कन्धकेशपार्श्वनासाक्षये क्रमात् । दशाष्टसतपञ्चच्येकवर्षैर्मरणं दिशेत् ॥ २१३ ॥
६१
k-...-()()+91-73
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786