Book Title: Yogshastram
Author(s): Hemchandracharya,
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
अथ षष्ठः प्रकाशः
ओं अहं ॥ परपुरप्रवेशस्यापारमार्थिक्यमाहइह चायं परपुरप्रवेशश्चित्रमात्रकृत् । सिध्येन्न वा प्रयासेन कालेन महताऽपि हि ॥ १॥ ___ स्पष्टः ॥ १॥ कुतः ?| जित्वाऽपि पवनं नानाकरणैः क्लेशकारणैः । नाडीप्रचारमायत्तं विधायापि वपुर्गतम्॥२॥
अश्रद्धेयं परपुरे साधयित्वाऽपि संक्रमम् । विज्ञानैकप्रसक्तस्य मोक्षमार्गो न सिध्यति ॥३॥ ___स्पष्टौ ।। २-३॥
" प्राणायामस्ततः कैश्चिदाश्रितो ध्यानसिद्धये " इति यदुक्तं तत् श्लोकद्वयेन प्रतिक्षिपतितन्नाप्नोतिमनःस्वास्थ्यं प्राणायामैः कदर्थितम् । प्राणस्यायमने पीडा तस्यां स्याञ्चित्तविप्लवः४ पूरणे कुम्भने चैव रेचने च परिश्रमः । चित्तसंक्लेशकरणान्मुक्तेः प्रत्यूहकारणम् ॥ ५ ॥
स्पष्टौ ॥४-५॥ प्राणायामानन्तरं प्रत्याहारः कैञ्चिदुक्तः स च न दुष्ट इति तमाह
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786