________________
अथ षष्ठः प्रकाशः
ओं अहं ॥ परपुरप्रवेशस्यापारमार्थिक्यमाहइह चायं परपुरप्रवेशश्चित्रमात्रकृत् । सिध्येन्न वा प्रयासेन कालेन महताऽपि हि ॥ १॥ ___ स्पष्टः ॥ १॥ कुतः ?| जित्वाऽपि पवनं नानाकरणैः क्लेशकारणैः । नाडीप्रचारमायत्तं विधायापि वपुर्गतम्॥२॥
अश्रद्धेयं परपुरे साधयित्वाऽपि संक्रमम् । विज्ञानैकप्रसक्तस्य मोक्षमार्गो न सिध्यति ॥३॥ ___स्पष्टौ ।। २-३॥
" प्राणायामस्ततः कैश्चिदाश्रितो ध्यानसिद्धये " इति यदुक्तं तत् श्लोकद्वयेन प्रतिक्षिपतितन्नाप्नोतिमनःस्वास्थ्यं प्राणायामैः कदर्थितम् । प्राणस्यायमने पीडा तस्यां स्याञ्चित्तविप्लवः४ पूरणे कुम्भने चैव रेचने च परिश्रमः । चित्तसंक्लेशकरणान्मुक्तेः प्रत्यूहकारणम् ॥ ५ ॥
स्पष्टौ ॥४-५॥ प्राणायामानन्तरं प्रत्याहारः कैञ्चिदुक्तः स च न दुष्ट इति तमाह
For Personal & Private Use Only
www.jainelibrary.org