________________
योगशास्त्रम्
पञ्चमः | प्रकाशः।
॥३६॥
नराश्वकरिकायेषु प्रविशन्निःसरन्निति । कुर्वीत संक्रमं पुस्तोपलरूपेष्वपि क्रमात् ॥ २७१ ॥
स्पष्टाः ॥ २६४-२७१ ॥ उक्तमुपसंहरन् वाच्यशेषमाहएवं परासुदेहेषु प्रविशेद्वामनासया । जीवदेहप्रवेशस्तु नोच्यते पापशङ्कया ॥ २७२ ॥
पापशङ्कयेति जीवदेहप्रवेशे हि परस्य प्राणप्रहाणं स्यात् , तच्च पापं शस्त्रघातादिवन्नोपदेष्टव्यं । न च परोपघातमन्तरेण जीवत्परपुरप्रवेशः संभवति । तथाहि
ब्रह्मरन्ध्रेण निर्गत्य प्रविश्यापानवमना । श्रित्वा नाभ्यम्बुजं यायात् हदम्भोज सुषुम्णया ॥१॥ तत्र तत्प्राणसंचारं निरुन्ध्यानिजवायुना । यावद्देहात्ततो देही गतचेष्टो विनिष्पतेत ॥२॥ तेन देहे विनिर्मुक्ते प्रादुर्भूतेन्द्रियक्रियः । वर्तेत सर्वकार्येषु स्वदेह इव योगवित् ॥ ३॥ दिनार्धं वा दिनं चेति क्रीडेत् परपुरे सुधीः । अनेन विधिना भूयः प्रविशेदात्मनः पुरम् ॥ ४ ॥ २७२ ॥
परपुरप्रवेशफलमाहक्रमेणैवं परपुरप्रवेशाभ्यासशक्तितः । विमुक्त इव निर्लेपः स्वेच्छया संचरेत् सुधीः ॥ २७३॥ स्पष्टः ।। २७३॥ इति परमाईतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिपन्नाम्नि
संजातपट्टबन्धे श्री योगशास्त्रे स्वोपज्ञं पञ्चमप्रकाशविवरणम् ॥ ५॥
३६शा
in Education in
For Personal & Private Use Only
www.jainelibrary.org