________________
योगशास्त्रम्
प्रकाश
॥३६६॥
इन्द्रियैः सममाकृष्य विषयेभ्यः प्रशान्तधीः।धर्मध्यानकृते तस्मान्मन: कुर्वीत निश्चलम् ॥६॥
इन्द्रियैः सह मनो वाह्यविषयेभ्य आकृष्येत्यनेन प्रत्याहारकथनम् । यदुक्तमस्माभिरभिधानचिन्तामणौ"प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः" । मनः कुर्वीत निश्चलमिति प्रत्याहारानन्तरोपदिष्टाया धारणाया उपक्रमः॥६॥
धारणास्थानान्येवम्नाभीहृदयनासाग्रभालभ्रूतालुदृष्टयः। मुखं करें शिरश्चेति ध्यानस्थानान्यकीर्तयन् ॥ ७॥
ध्यानस्थानानीति ध्याननिमित्तस्य धारणायाः स्थानानि ॥७॥
धारणायाः फलमाहएषामेकत्र कुत्रापि स्थाने स्थापयतो मनः । उत्पद्यन्ते स्वसंवित्तेर्बहवः प्रत्ययाः किल ॥ ८ ॥ प्रत्यया वक्ष्यमाणाः। शेष स्पष्टम् ॥८॥ इति परमाईतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि
संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं षष्ठप्रकाशविवरणम् ॥६॥
-
IKEK
॥३६६॥
lain Education
For Personal & Private Use Only
www.jainelibrary.org