________________
Jain Education International
*-*••*@****@*****← •*•**•
अथ सप्तमः प्रकाशः ।
श्रई ॥ अथ ध्यानविधित्सोः क्रममाह -
ध्यानं विधित्सता ज्ञेयं ध्याता ध्येयं तथा फलम् । सिध्यन्ति न हि सामग्री विना कार्याणि कर्हिचित् ॥ १ ॥ स्पष्टः ॥ १ ॥ अथ ध्यातारं पतिः श्लोकैराह -
श्रमुञ्चन् प्राणनाशेऽपि संयमैकधूरीणताम् । परमप्यात्मवत् पश्यन् स्वस्वरूपापरिच्युतः ॥ २ ॥ उपतापमसंप्राप्तः शीतवातातपादिभिः । पिपासुरमरीकारि योगामृतरसायनम् रागादिभिरनाक्रान्तं क्रोधादिभिरदूषितम् । श्रात्मारामं मनः कुर्वन्निर्लेपः सर्वकर्मसु विरतः कामभोगेभ्यः स्वशरीरेऽपि निःस्पृहः । संवेगह्रदनिर्मग्नः सर्वत्र समतां श्रयन् नरेन्द्रे वा दरिद्रे वा तुल्य कल्याणकामनः । श्रमात्र करुणापात्रं भवसौख्यपराङ्मुखः सुमेरुरिव निष्कम्पः शशीवानन्ददायकः । समीर इव निःसङ्गः सुधीर्ध्याता प्रशस्यते ॥ ७ ॥ स्पष्टाः ॥ २७ ॥ अथ भेदप्रतिपादनद्वारेण ध्येयस्य स्वरूपमाह -
॥ ६॥
६२
For Personal & Private Use Only
॥ ३॥
॥ ४ ॥
॥ ५ ॥
*******+++***++++++
www.jainelibrary.org