SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥ ३६७ ॥ Jain Education International -- ***********20--02 पिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् । चतुर्धा ध्येयमाम्नातं ध्यानस्यालम्बनं बुधैः ॥ ८ ॥ पिण्डं शरीरं तत्र तिष्ठतीति पिण्डस्थं ध्येयम् ॥ ८ ॥ तद्धारणाभेदेनाह— पार्थिवी स्यादथाग्नेयी मारुती वारुणी तथा । तत्रभूः पञ्चमी चेति पिण्डस्थे पञ्च धारणाः ॥ ९ ॥ स्पष्टः ॥ 8 ॥ तत्र पार्थिवीं धारणां श्लोकत्रयेणाह - तिर्यग्लो कसमं ध्यायेत् क्षीराब्धि तत्र चाम्बुजम् । सहस्रपत्रं स्वर्णाभं जम्बूद्वीपसमं स्मरेत् ॥ १०॥ तत्केसरततेरन्तः स्फुरत्पिङ्गप्रभाञ्चिताम् । स्वर्णाचलप्रमाणां च कणिकां परिचिन्तयेत् ॥ ११ ॥ श्वेतसिंहासनासीनं कर्मनिर्मूलनोद्यतम् । श्रात्मानं चिन्तयेत्तत्र पार्थिवी धारणेत्यसौ ॥ १२ ॥ तिर्यग्लोकसमं तिर्यग्लोकप्रमाणं यावान् तिर्यग्लोकस्तावन्मात्रं रज्जुप्रमाणमिति यावत् । शेषं स्पष्टम् ॥१०-१२॥ अथाग्नेयीं धारणां षड्भिः श्लोकैराह— विचिन्तयेत्तथा नाभौ कमलं षोडशच्छदम् । कणिकायां महामन्त्रं प्रतिपत्रं स्वरावलिम् ॥१३॥ रेफ बिन्दुकलाक्रान्तं महामन्त्रे यदक्षरम् । तस्य रेफाद्विनिर्यान्तीं शनैर्धूमशिखां स्मरेत् ॥ १४॥ For Personal & Private Use Only ***O***@************-- सप्तमः प्रकाशः । ॥ ३६७ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy