________________
स्फुलिंगसंततिं ध्यायेज्ज्वालामालामनन्तरम्। ततो ज्वालाकलापेन दहेत् पद्मं हृदि स्थितम् ॥१५॥ तदष्टकर्मनिर्माणमष्टपत्रमधोमुखम् । दहत्येव महामन्त्रध्यानोत्थः प्रबलानलः ॥ १६ ॥ ततो देहाइहिायेच्या वह्निपुरं ज्वलत्। लाञ्छितं स्वस्तिकेनान्ते वह्निबीजसमन्वितम्॥१७॥ | देहं पद्मं च मन्त्रार्चिरन्तर्वह्निपुरं वहिः। कृत्वाऽऽशु भस्मसाच्छाम्येत्स्यादाग्नेयीति धारणा ॥१८॥
स्पष्टाः । नवरं महामन्त्रं सिद्धचक्रवर्तिबीजं अहं इति ॥ १३-१८ ॥
अथ वायवीं धारणां श्लोकद्वयेनाहततस्त्रिभुवनाभोगं पूरयन्तं समीरणम्।चालयन्तं गिरीनब्धीन् क्षोभयन्तं विचिन्तयेत्॥१९॥ तच्च भस्मरजस्तेन शीघ्रमुध्धूय वायुना । दृढाभ्यासः प्रशान्ति तमानयेदिति मारुती॥२०॥
स्पष्टौ ॥ १९-२० ॥ अथ वारुणी धारणां श्लोकद्वयेनाहस्मरेद्वर्षत्सुधासारैर्घनमालाकुलं नभः । ततोऽर्धेन्दुसमाक्रान्तं मण्डलं वारुणाङ्कितम् ॥२१॥ नभस्तलं सुधाम्भोभिः प्लावयेत्तत्पुरं ततः। तद्रजः कायसंभूतं क्षालयेदिति वारुणी॥२२॥
स्पष्टौ ॥ २१-२२ ॥ अथ तत्रभूधारणां सोपसंहारां त्रिभिः श्लोकैराह
in Education International
For Personal & Private Use Only
www.jainelibrary.org