________________
योग
शास्रम्
॥ ३६८ ॥
•*••*-*-*O*••*6
Jain Education Internation
सप्तधातुविनाभूतं पूर्णेन्दु विशदद्युतिम् । सर्वज्ञकल्पमात्मानं शुद्धबुद्धिः स्मरेत्ततः ॥ २३ ॥ ततः सिंहासनारूढं सर्वातिशयभासुरम् । विध्वस्ताशेषकर्माणं कल्याणमहिमान्वितम् ॥२४॥ स्वाङ्गगर्भे निराकारं संस्मरेदिति तत्रभूः । साभ्यास इति पिण्डस्थे योगी शिवसुखं भजेत् ॥२५॥
स्पष्टाः ।। २३-२५ ॥ पिण्डस्थध्येयस्य माहात्म्यं त्रिभिः श्लोकैराह—
श्रश्रान्तमिति पिण्डस्थे कृताभ्यासस्य योगिनः । प्रभवन्ति न दुर्विद्या मन्त्रमण्डलशक्तयः ॥ २६ ॥ शाकिन्यः क्षुद्रयोगिन्यः पिशाचाः पिशिताशनाः । त्रस्यन्ति तत्क्षणादेव तस्य तेजोऽसहिष्णवः २७ दुष्टा: करटिनः सिंहाः शरभाः पन्नगा श्रपि । जिघांसवोऽपि तिष्ठन्ति स्तम्भिता इव दूरतः ॥ २८ ॥ इति परमार्हतश्रीकुमारपालशुश्रूषिते आचार्य श्री हेमचन्द्रविरचिते अध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं सप्तमप्रकाशविवरणम् ॥ ७ ॥
* 'नराकारं ' इति प्रत्यन्तरम् ॥
For Personal & Private Use Only:
**
सप्तमः प्रकाशः ।
| ॥ ३६८ ॥
www.jainelibrary.org