SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ योग शास्रम् ॥ ३६८ ॥ •*••*-*-*O*••*6 Jain Education Internation सप्तधातुविनाभूतं पूर्णेन्दु विशदद्युतिम् । सर्वज्ञकल्पमात्मानं शुद्धबुद्धिः स्मरेत्ततः ॥ २३ ॥ ततः सिंहासनारूढं सर्वातिशयभासुरम् । विध्वस्ताशेषकर्माणं कल्याणमहिमान्वितम् ॥२४॥ स्वाङ्गगर्भे निराकारं संस्मरेदिति तत्रभूः । साभ्यास इति पिण्डस्थे योगी शिवसुखं भजेत् ॥२५॥ स्पष्टाः ।। २३-२५ ॥ पिण्डस्थध्येयस्य माहात्म्यं त्रिभिः श्लोकैराह— श्रश्रान्तमिति पिण्डस्थे कृताभ्यासस्य योगिनः । प्रभवन्ति न दुर्विद्या मन्त्रमण्डलशक्तयः ॥ २६ ॥ शाकिन्यः क्षुद्रयोगिन्यः पिशाचाः पिशिताशनाः । त्रस्यन्ति तत्क्षणादेव तस्य तेजोऽसहिष्णवः २७ दुष्टा: करटिनः सिंहाः शरभाः पन्नगा श्रपि । जिघांसवोऽपि तिष्ठन्ति स्तम्भिता इव दूरतः ॥ २८ ॥ इति परमार्हतश्रीकुमारपालशुश्रूषिते आचार्य श्री हेमचन्द्रविरचिते अध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं सप्तमप्रकाशविवरणम् ॥ ७ ॥ * 'नराकारं ' इति प्रत्यन्तरम् ॥ For Personal & Private Use Only: ** सप्तमः प्रकाशः । | ॥ ३६८ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy