________________
***O**--**O****
Jain Education Internat
रविः षष्ठः तृतीयो वा शशी च दशमस्थितः । यदा भवति मुत्युः स्यात्तृतीये दिवसे तदा ॥ २०४ ॥ पापग्रहाश्चेदुदयात्तुर्ये वा द्वादशेऽथवा । दिशन्ति तद्विदो मृत्युं तृतीये दिवसे तदा ॥२०५॥
स्पष्टौ ॥ २०४ - २०५ ॥ तथा
उदये पञ्चमे वाऽपि यदिपापग्रहो भवेत् । अष्टभिर्दशभिर्वा स्याद्दिवसैः पञ्चता तदा ॥२०६॥
स्पष्टः ॥ २०६ ॥ तथा-
धनुर्मिथुनयोः सप्तमयोर्यद्यशुभा ग्रहाः । तदा व्याधिर्मृतिर्वा स्याज्ज्योतिषामिति निर्णयः ॥२०७॥ | स्पष्टः || २०७ ॥ यन्त्रद्वारेण कालज्ञानमष्टभिः श्लोकैराह-अन्तस्थाधिकृतप्राणिनामप्रणवगर्भितम् । कोणस्थरेफमाग्नेयपुरं ज्वालाशताकुलम् ॥ २०८ ॥ सानुस्वारैरकाराद्यैः पट्स्वरैः पार्श्वतो वृतम् । स्वस्तिकाङ्कबहि: कोणं स्वाक्षरान्तः प्रतिष्ठितम् ॥ २०९ चतुः पार्श्वस्थगुरुयं यन्त्रं वायुपुरावृतम् । कल्पयित्वा परिन्यस्येत् पादहृच्छीर्षसन्धिषु ॥ २९०॥ सूर्योदय क्षणे सूर्य पृष्ठे कृत्वा ततः सुधीः । स्वपरायुर्विनिश्चेतुं निजच्छायां विलोकयेत् ॥२११॥ पूर्ण छायां यदीक्षेत तदा वर्ष न पञ्चता । कर्णाभावे तु पञ्चत्वं वर्षेर्द्वादशभिर्भवेत् ॥ २१२ ॥ हस्तालिनुस्कन्धकेशपार्श्वनासाक्षये क्रमात् । दशाष्टसतपञ्चच्येकवर्षैर्मरणं दिशेत् ॥ २१३ ॥
६१
k-...-()()+91-73
For Personal & Private Use Only
www.jainelibrary.org