SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ योग- शास्त्रम् पञ्चमः प्रकाशः। ॥३६१॥ आं ख पण्मास्या म्रियते नाशे शिरसश्चिबुकस्य वा। ग्रीवानाशे तु मासेनेकादशाहेन दृक्क्षये ॥२१॥ सच्छिद्रे हृदये मृत्युदिवसे: सप्तभिर्भवेत् । यदि च्छायाद्वयं पश्येद्यमपार्थं तदा बजेत्॥२१५॥ ____ अन्तस्थं मध्यगतमधिकृतप्राणिनाम यस्य, स चासौ प्रणवश्च | तेन गर्मितं, आग्नेयपुरं, कोणस्थरेफं, ज्वालाशतैराकुलं, अनुखारसहितैः षद्भिः स्वरैः अकाराद्यैः पार्श्वतो वृतं, बहिःकोणेषु । खस्तिकावं, खा इत्यक्षरस्य मध्यस्थितं आग्नेयपुरमेव, तथा चतु:पार्श्वस्थो गुरुर्विसगान्तो यकारो यस्य तत्तथा, एवंभूतं यन्त्रं वायुपुरेणावृतं कल्पयित्वा पादयोहदि शीर्षे सन्धिषु च न्यसेत् । यन्त्रं च स्थापनानुसारेण द्रष्टव्यं । शेषाः श्लोकाः स्पष्टाः ॥२०८-२१॥ यन्त्रप्रयोगमुपसंहरन् विद्यया कालज्ञानमाहइति यन्त्रप्रयोगेण जानीयात्कालनिर्णयम् । यदि वा विद्यया विन्द्याद्वक्ष्यमाणप्रकारया ॥२१६॥ || . स्पष्टः ॥ २१६ ॥ विद्यामेव सप्तभिः श्लोकैराह य ई यः ॥३६॥ in Education inter For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy