SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् प्रकाशः। ॥३६०॥ स्पष्टाः। नवरं दृष्टमितिदशमतृतीये नवपञ्चमे चतुर्थाष्टमे कलत्रे च । पश्यन्ति पादवृध्ध्या फलं तथैव प्रयच्छन्ति ॥१॥ इत्यनेन क्रमेण ग्रहदर्शनं वाच्यम् । श्लिष्टं यदि तत्रैव क्रूरग्रहो भवेत् तद्विपर्ययेण सौम्यग्रहैरदृष्टास्पृष्टम् ॥ १९७-२००॥ अथ पृच्छालग्नानुसारेण कालज्ञानमाहपृच्छायामथ लग्नास्तचतुर्थदशमस्थिताः। ग्रहाःक्रूराः शशी षष्ठाष्टमश्चेत्स्यात्तदा मृतिः ॥२०१॥ ___ पृच्छायां प्रश्ने सति लग्ने तत्काललग्ने, अस्ते लग्नात्सप्तमे, चतुर्थे दशमे वा स्थाने स्थिताः क्रूरग्रहाश्चेत् , चन्द्रस्तु षष्ठोऽष्टमो वा यदि स्यात्तदा मृत्युः ॥ २०१॥ तथापृच्छायाः समये लग्नाधिपतिर्भवति ग्रहः। यदिवाऽस्तमितो मृत्युः सज्जस्यापि तदा भवेत्॥२०॥ लग्नाधिपतयो मेषादिषु राशिषुकुजशुक्रज्ञेन्द्रज्ञशुक्रकुजजीवसौरिशनिगुरवः । भेशा नवांशकानामजमकरतुलाकुलीराद्याः॥१॥ इतिशास्वादवगन्तव्याः ॥ २०२॥ तथालग्नस्थश्वेच्छशी सौरिदशो नवमः कुजः । अष्टमोऽस्तदा मृत्युः स्यान्चेन्न बलवान् गुरुः ॥२०॥ स्पष्टः ।। २०३॥ तथा ॥३६॥ JanEducation intent For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy