SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter यथैष भवनस्तम्भः पञ्चषड्तिरयं दिनैः । पक्षैर्मासैरथो वर्षेर्भक्ष्यते यदि वा न वा ॥१९२॥ मनोहरतरश्चासीत् किन्त्वर्यं लघु भक्ष्यते । अर्थान्तरापदेश्या स्यादेवमादिरुपश्रुतिः ॥ १९३॥ एषा स्त्री पुरुषो वाऽसौ स्थानादस्मान्न यास्यति । दास्यामो न वयं गन्तुं गन्तुकामो न चाप्ययम् विद्यते गन्तुकामोऽयमहं च प्रेषणोत्सुकः । तेन यास्यत्यसौ शीघ्रं स्यात्सरूपेत्युपश्रुतिः ॥ १९५॥ कर्णोद्घाटन संजातोपश्रुत्यन्तरमात्मनः । कुशलाः कालमासन्नमनासन्नं च जानते ॥ १९६ ॥ स्पष्टाः ॥ १८८ - १६६ ॥ शनैश्वरपुरुषेण कालज्ञानं श्लोकचतुष्टयेनाह - शनिः स्याद्यत्र नक्षत्रे तद्दातव्यं मुखे ततः । चत्वारि दक्षिणे पाणौ त्रीणि त्रीणि च पादयोः १६७ चत्वारि वामहस्ते तु क्रमशः पञ्च वचसि । त्रीणि शीर्षे दृशोर्द्वे द्वे गुह्य एकं शनौ नरे ॥ १९८ ॥ निमित्तसमये तत्र पतितं स्थापनाक्रमात् । जन्मक्षं नामऋक्षं वा गुह्यदेशे भवेद्यदि ॥ १९९ ॥ दृष्टं श्लिष्टं ग्रहैर्दुष्टैः सौम्यैरप्रेचितायुतम् । सज्जस्यापि तदा मृत्युः का कथा रोगिणः पुनः ॥ २००॥ * " तथेयद्भिरयं दिनैः " इति प्रत्यन्तरम् ॥ For Personal & Private Use Only 1.XTOK 1,084) R-70-1 | www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy