SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥३५६ ।। Jain Education Inter 卡 * स्पष्टः ॥ १८२ ॥ आतुरशकुनेषु श्वगतशकुनानि त्रिभिः श्लोकैराह— दक्षिणस्यां वलित्वा चेत् श्वा गुदं लेढयुरोऽथवा । लाङ्गलं वा तदा मृत्युरेकद्वित्रिदिनैः क्रमात् १८३ शेते निमित्तकाले चेत् श्वा संकोच्याखिलं वपुः । धूत्वा कर्णौ वलित्वाङ्गं धूनोत्यथ ततो मृतिः ॥ १८४॥ यदि व्यात्तमुखोलालां मुञ्चन् संकोचितेक्षणः । श्रङ्गं संकोच्य शेते श्वा तदा मृत्युर्न संशयः ॥१८५॥ स्पष्टाः ।। १८३-१८५ || काकशकुनानि श्लोकद्वयेनाह— तुरहस्योर्ध्वं काकपचिगणो मिलन् । त्रिसन्ध्यं दृश्यते नूनं तदा मृत्युरुपस्थितः ॥ १८६॥ महानसे तथा शय्यागारे का काः क्षिपन्ति चेत् । चर्मास्थि रज्जुं केशान् वा तदासन्नैव पञ्चता ॥ १८७॥ स्पष्टौ ।। १८६-१८७ ।। अथ नवभिः श्लोकैरुपश्रुत्या कालज्ञानमाहश्रथवोपश्रुतेर्विन्द्याद्विद्वान् कालस्य निर्णयम् । प्रशस्ते दिवसे स्वप्नकाले शस्तां दिशं श्रितः । १८८ पूत्वा पञ्चनमस्कृत्याचार्य मन्त्रेण वा श्रुती । गेहाच्छन्नश्रुतिर्गच्छे च्छिल्पिचत्वरभूमिषु ॥ १८९ ॥ चन्दनेनार्चयित्वा दमां क्षिप्त्वा गन्धाक्षतादि च । सावधानस्ततस्तत्रोपश्रुतेः शृणुयाध्ध्वनिम् १९० श्रर्थान्तरापदेश्यश्च सरूपश्चेति स द्विधा । विमर्शगम्यस्तत्राद्यः स्फुटोक्तार्थोऽपरः पुनः ॥१९१॥ For Personal & Private Use Only 41******** ----00 पश्चमः प्रकाशः । ॥ ३५६ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy